वांछित मन्त्र चुनें
आर्चिक को चुनें

श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत । व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥१३१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥१३१९॥

मन्त्र उच्चारण
पद पाठ

श्रा꣡य꣢꣯न्तः । इ꣣व । सू꣡र्य꣢꣯म् । वि꣡श्वा꣢꣯ । इत् । इ꣡न्द्र꣢꣯स्य । भ꣣क्षत । व꣡सू꣢꣯नि । जा꣣तः꣢ । ज꣡नि꣢꣯मानि । ओ꣡ज꣢꣯सा । प्र꣡ति꣢꣯ । भा꣣ग꣢म् । न । दी꣣धिमः ॥१३१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1319 | (कौथोम) 5 » 2 » 14 » 1 | (रानायाणीय) 10 » 10 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में २६७ क्रमाङ्क पर परमात्मा के विषय में की गयी थी। यहाँ भी वही विषय वर्णित है।

पदार्थान्वयभाषाः -

(श्रायन्तः इव) भोजन आदि को पकाते हुए मनुष्य जैसे (सूर्यम्) सूर्य का उपयोग करते हैं, अर्थात् सौर चूल्हा बनाकर उस पर भोजन पकाते हैं, वैसे ही तुम (इन्द्रस्य) ऐश्वर्यशाली परमात्मा के, अर्थात् परमात्मा से उत्पन्न किये हुए (विश्वा इत् वसूनि) जल, अग्नि, बिजली, वायु, ओषधि आदि सभी धनों को (भक्षत) यथायोग्य सेवन करो। (जातः) वह प्रसिद्ध परमात्मा (ओजसा) अपने प्रताप से (जनिमानि) सभी उत्पन्न वस्तुओं को धारण करताहै। हम उसका (प्रति दीधिमः) ध्यान करते हैं, (भागं न) जैसे कोई अपने प्राप्तव्य दायभाग का ध्यान करता है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

जैसे सूर्य हमारे लिए प्राणों का स्रोत है, वैसे ही परमेश्वर से रचे हुए सभी पदार्थ अत्यधिक हितकर हैं। उनका यथायोग्य उपयोग सबको करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २६७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(श्रायन्तः इव) भोजनादिकं परिपचन्तो जनाः यथा (सूर्यम्) आदित्यम् उपयुञ्जते, सौरीं हसन्तिकां निर्माय तत्र भोजनं पचन्ति, तथा यूयम् (इन्द्रस्य) ऐश्वर्यशालिनः परमात्मनः, तेन उत्पादितानीत्यर्थः, (विश्वा इत् वसूनि) सर्वाण्येव धनानि, अबग्निविद्युद्वाय्वोषध्यादीनि (भक्षत) यथायोग्यं सेवध्वम्। (जातः) प्रसिद्धः स इन्द्रः परमात्मा (ओजसा) स्वकीयेन प्रतापेन (जनिमानि) सर्वाण्येव उत्पन्नानि वस्तूनि धारयतीति शेषः। वयं तम् (प्रतिदीधिमः) प्रतिध्यायामः, (भागं न) यथा कश्चित् प्राप्तव्यं दायभागं स्वकीयं प्रतिध्यायति तद्वत् ॥२ एतन्मन्त्रस्य ऋग्वेदीयः पाठः निरुक्ते ६।८ इत्यत्र व्याख्यातः ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

यथा सूर्योऽस्मभ्यं प्राणानां स्रोतो विद्यते तथैव परमेश्वरनिर्मितानि सर्वाण्येव वस्तून्यतितरां हितकराणि सन्ति। तेषां यथायोग्यमुपयोगः सर्वैर्विधेयः ॥१॥