वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: वसुर्भारद्वाजः छन्द: जगती स्वर: निषादः काण्ड:

प꣣र्ज꣡न्यः꣢ पि꣣ता꣡ म꣢हि꣣ष꣡स्य꣢ प꣣र्णि꣢नो꣣ ना꣡भा꣢ पृथि꣣व्या꣢ गि꣣रि꣢षु꣣ क्ष꣡यं꣢ दधे । स्व꣡सा꣢र꣣ आ꣡पो꣢ अ꣣भि꣢꣫ गा उ꣣दा꣡स꣢र꣣न्त्सं꣡ ग्राव꣢꣯भिर्वसते वी꣣ते꣡ अ꣢ध्व꣣रे꣢ ॥१३१७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥१३१७॥

मन्त्र उच्चारण
पद पाठ

प꣣र्ज꣡न्यः꣢ । पि꣣ता꣢ । म꣣हिष꣡स्य꣢ । प꣣र्णि꣡नः꣢ । ना꣡भा꣢꣯ । पृ꣣थिव्याः꣢ । गि꣣रि꣡षु꣢ । क्ष꣡य꣢꣯म् । द꣣धे । स्व꣡सा꣢꣯रः । आ꣡पः꣢꣯ । अ꣣भि꣢ । गाः । उ꣣दा꣡स꣢रन् । उ꣡त् । आ꣡स꣢꣯रन् । सम् । ग्रा꣡व꣢꣯भिः । व꣣सते । वीते꣢ । अ꣣ध्वरे꣢ ॥१३१७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1317 | (कौथोम) 5 » 2 » 13 » 2 | (रानायाणीय) 10 » 9 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः सोम नाम से सोम ओषधि और जीवात्मा का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—सोम ओषधि के पक्ष में। (महिषस्य) महान्, (पर्णिनः) पत्तों या डंठलोंवाले इस ओषधिराज सोम का (पर्जन्यः) बादल (पिता) पिता है। यह सोम (पृथिव्याः नाभा) भूमि के केन्द्रस्थलों में और (गिरिषु) पर्वतों पर (क्षयम्) निवास को (दधे) धारण करता है। बादल से (स्वसारः आपः) बहिनों के समान साथ-साथ चलनेवाली जल-धाराएँ (गाः अभि) भूमि-प्रदेशों की ओर (उद् आ सरन्) ऊपर से आती हैं। इस प्रकार (अध्वरे) वर्षारूप यज्ञ के (वीते) प्रवृत्त होने पर वे जल (गाः) भूमियों को (ग्रावभिः) प्राणों से (सं वसत) आच्छादित कर देते हैं ॥ अथर्ववेद में भी कहा गया है कि वर्षा के साथ भूमि पर प्राण बरसता है— प्रा॒णो अ॒भ्यव॑र्षीद् व॒र्षेण॑ पृथि॒वीं म॒हीम् (अथ० ११।४।५) ॥२॥ द्वितीय—जीवात्मा के पक्ष में। (महिषस्य) महत्त्वशाली, (पर्णिनः) ज्ञान-कर्म रूप पङ्खोंवाले इस सोम नामक जीवात्मा का (पिता) देह में जन्मदाता और पालनकर्ता (पर्जन्यः) मेघवत् सुखवर्षक परमात्मा है। यह आत्मा (पृथिव्याः) पार्थिव शरीर के (नाभा) केन्द्रभूत हृदय में और (गिरिषु) पर्वत के समान उन्नत मस्तिष्क-प्रकोष्ठों में (क्षयं) निवास को (दधे) धारण करता है। (स्वसारः) शरीर में रखी हुई (आपः) ज्ञानवाहक तन्तु-नाड़ियाँ (गाः अभि) ज्ञानेन्द्रियों और कर्मेन्द्रियों की ओर (उदासरन्) ऊपर से आती हैं और (अध्वरे) ज्ञान-यज्ञ तथा कर्म-यज्ञ के (वीते) प्रवृत्त होने पर (ग्रावभिः) ग्राह्य विषयों के साथ (संवसते) मिलती हैं, जिससे मनसहित ज्ञानेन्द्रियों से ज्ञान का ग्रहण और मनसहित कर्मेन्द्रियों से कर्म संपन्न होता है ॥२॥ यहाँ श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

वर्षा से जो भूमि पर सोम आदि ओषधियाँ उत्पन्न होती हैं और प्राण बरसता है तथा शरीर में जो जीवात्मा मनसहित ज्ञानेन्द्रियों वा कर्मेन्द्रियों से ज्ञान ग्रहण करता वा कर्म करता है, वह सब जगदीश्वर के ही कर्तृत्व को प्रकट करता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः सोमनाम्ना सोमौषधिर्जीवात्मा च वर्ण्यते।

पदार्थान्वयभाषाः -

प्रथमः—सोमौषधिपरः। (महिषस्य) महतः, (पर्णिनः) पर्णवतः अस्य ओषधिराजस्य सोमस्य (पर्जन्यः) मेघः (पिता) जनको वर्तते। एष सोमः (पृथिव्या नाभा) भूमेः केन्द्रस्थलेषु (गिरिषु) पर्वतेषु च (क्षयम्) निवासम्। [क्षि निवासगत्योः। ‘क्षयो निवासे’ अ० ६।१।२०१ इति निवासार्थे आद्युदात्तः। क्षि क्षये इत्यनेन निष्पन्नस्तु अन्तोदात्तः।] (दधे) धारयति। पर्जन्यात् (स्वसारः आपः) स्वसृवत् सहगामिन्यः जलधाराः (गाः अभि) भूप्रदेशान् प्रति (उद् आ सरन्) उपरिष्टाद् आगच्छन्ति। एवम् (अध्वरे) वृष्टियज्ञे (वीते) प्रवृत्ते सति, ताः आपः (गाः) भूमीः (ग्रावभिः) प्राणैः। [प्राणा वै ग्रावाणः। श० १४।२।२।३३।] (सं वसते) समाच्छादयन्ति। [प्रा॒णो अ॒भ्यव॑र्षीद् व॒र्षेण॑ पृथि॒वीं म॒हीम्। अथ० ११।४।५ इति श्रुतेः। वस आच्छादने, अदादिः] ॥ द्वितीयो—जीवात्मपरः। (महिषस्य) महत्त्वशालिनः (पर्णिनः) ज्ञानकर्मरूपपक्षतियुक्तस्य अस्य सोमस्य जीवात्मनः (पिता) देहे जन्मदाता पालकश्च (पर्जन्यः) मेघवत् सुखवृष्टिकरः परमात्मा वर्तते। एष आत्मा (पृथिव्याः) पार्थिवायाः तन्वाः (नाभा) नाभौ केन्द्रभूते हृदये (गिरिषु) पर्वतवदुन्नतेषु मस्तिष्कप्रकोष्ठेषु च (क्षयं) निवासं (दधे) धारयति। (स्वसारः) सुष्ठु देहे न्यस्ताः (आपः) ज्ञानवाहिन्यः तन्तुनाड्यः (गाः अभि) ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च अभिलक्ष्य (उदासरन्) उपरिष्टादागच्छन्ति, अपि च (अध्वरे) ज्ञानयज्ञे कर्मयज्ञे वा (वीते) प्रवृत्ते सति (ग्रावभिः) ग्राह्यविषयैः। [गीर्यन्ते कवलीक्रियन्ते भुज्यन्ते ये ते ग्रावाणः भोग्यविषयाः।] (सं वसते) सं मिलन्ति, येन मनःसहितैर्ज्ञानेन्द्रियैर्ज्ञानग्रहणं मनःसहितैः कर्मेन्द्रियैश्च कर्म संपद्यते ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

वृष्ट्या यद् भूमौ सोमाद्योषधयः समुत्पद्यन्ते प्राणश्च वर्षति, देहे च यज्जीवात्मा मनःसहितैर्ज्ञानेन्द्रियैः कर्मेन्द्रियैश्च ज्ञानं गृह्णाति कर्माणि च करोति तत् सर्वं जगदीश्वरस्यैव कर्तृत्वं प्रकटयति ॥२॥