वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: राहूगण आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣡ वृ꣢त्र꣣हा꣡ वृषा꣢꣯ सु꣣तो꣡ व꣢रिवो꣣वि꣡ददा꣢꣯भ्यः । सो꣢मो꣣ वा꣡ज꣢मिवासरत् ॥१२९६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥१२९६॥

मन्त्र उच्चारण
पद पाठ

सः । वृ꣡त्र꣢हा । वृ꣣त्र । हा꣢ । वृ꣡षा꣢꣯ । सु꣣तः꣢ । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । सो꣡मः꣢꣯ । वा꣡ज꣢꣯म् । इ꣣व । असरत् ॥१२९६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1296 | (कौथोम) 5 » 2 » 7 » 5 | (रानायाणीय) 10 » 6 » 1 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा का विषय है।

पदार्थान्वयभाषाः -

(सः) वह (वृत्रहा) विघ्ननाशक, (वृषा) सुखवर्षी, (वरिवोवित्) ऐश्वर्य प्राप्त करानेवाला, (अदाभ्यः) अपराजेय, (सुतः) उपासना किया गया (सोमः) रस का खजाना परमेश्वर (असरत्) उपासकों को प्राप्त होता है, (वाजम् इव) जैसे कोई वीर युद्ध क्षेत्र को प्राप्त होता है ॥५॥ यहाँ उपमालङ्कार है ॥५॥

भावार्थभाषाः -

जैसे कोई वीर सेनापति युद्धभूमि में पहुँच कर अपने पक्ष के योद्धाओं को विजय दिलाता है, वैसे ही परमेश्वर उपासकों के पास पहुँचकर उन्हें विजयोपहार देता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(सः) असौ (वृत्रहा) विघ्नहन्ता, (वृषा) सुखवर्षकः, (वरिवोवित्) ऐश्वर्यस्य लम्भकः। [वरिवः इति धननाम। निघं० २।१०।] (अदाभ्यः) अपराजेयः, (सुतः) अभिषुतः, उपासितः (सोमः) रसनिधिः परमेश्वरः (असरत्) उपासकान् प्राप्नोति। कथम् ? (वाजम् इव) यथा कश्चित् वीरः समराङ्गणं प्राप्नोति तद्वत्। [वाज इति सङ्ग्रामनाम। निघं० २।१७] ॥५॥ अत्रोपमालङ्कारः ॥५॥

भावार्थभाषाः -

यथा कश्चिद् वीरः सेनापतिर्युद्धभूमिं प्राप्य स्वपक्षीयान् योद्धॄन् विजयिनः करोति तथैव परमेश्वर उपासकान् प्राप्य तेभ्यो विजयोपहारं ददाति ॥५॥