वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नृमेध आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣ष꣢ ग꣣व्यु꣡र꣢चिक्रद꣣त्प꣡व꣢मानो हिरण्य꣣युः꣢ । इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥१२८९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । इन्दुः सत्राजिदस्तृतः ॥१२८९॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । ग꣣व्युः꣢ । अ꣣चिक्रदत् । प꣡व꣢꣯मानः । हि꣣रण्य꣢युः । इ꣡न्दुः꣢꣯ । स꣣त्राजि꣢त् । स꣣त्रा । जि꣢त् । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१२८९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1289 | (कौथोम) 5 » 2 » 6 » 4 | (रानायाणीय) 10 » 5 » 1 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर पुनः परमात्मा का विषय वर्णित है।

पदार्थान्वयभाषाः -

(एषः) यह (गव्युः) उपासकों को वेद-वाणियाँ प्राप्त कराना चाहता हुआ, (हिरण्ययुः) यश और ज्योति प्राप्त कराना चाहता हुआ, (सत्राजित्) एक साथ सब काम, क्रोध आदि शत्रुओं को जीत लेनेवाला (पवमानः) पवित्रताकारक, (इन्दुः) आनन्दरस से भिगोनेवाला तेजस्वी परमेश्वर (अचिक्रदत्) हमें अपने समीप बुला रहा है ॥४॥

भावार्थभाषाः -

परमेश्वर सदा ही उपासकों के साथ मित्रता स्थापित करने के लिए उद्यत रहता है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(एषः) अयम् (गव्युः) उपासकान् उपदेशवाचः प्रापयितुकामः। [गौः इति वाङ्नाम। निघं० १।११।] (हिरण्ययुः) यशो ज्योतिश्च प्रापयितुकामः। [यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८। ज्योतिर्हि हिरण्यम् श० ४।३।४।२१।] (सत्राजित्) युगपत् सर्वेषां कामक्रोधादीनां शत्रूणां विजेता, (अस्तृतः) केनापि अहिंसितः (पवमानः) पावकः (इन्दुः) आनन्दरसेन क्लेदकः तेजस्वी परमेश्वरः (अचिक्रदत्) अस्मान् स्वसमीपम् आह्वयति। [क्रदि आह्वाने रोदने च, णिजन्ते लुङ्] ॥४॥

भावार्थभाषाः -

परमेश्वरः सदैवोपासकैः सह सख्यं स्थापयितुमुद्यतस्तिष्ठति ॥४॥