वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: प्रियमेध आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣ष꣢꣫ वृषा꣣ क꣡नि꣢क्रदद्द꣣श꣡भि꣢र्जा꣣मि꣡भि꣢र्य꣣तः꣢ । अ꣣भि꣡ द्रोणा꣢꣯नि धावति ॥१२८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । अभि द्रोणानि धावति ॥१२८३॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । वृ꣡षा꣢꣯ । क꣡नि꣢꣯क्रदत् । द꣣श꣡भिः꣢ । जा꣣मि꣡भिः꣢ । य꣣तः꣢ । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । धा꣣वति ॥१२८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1283 | (कौथोम) 5 » 2 » 5 » 4 | (रानायाणीय) 10 » 4 » 1 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जीवात्मा का कर्तव्य वर्णित है।

पदार्थान्वयभाषाः -

(वृषा) बलवान् और (दशभिः जामिभिः) दस अंगुलियों से अर्थात् अंगुलियों के समान आपस में सम्बद्ध दस यम-नियमों से (यतः) नियन्त्रित हुआ (एषः) यह सोम जीवात्मा (द्रोणानि अभि) सांसारिक भोगों के प्रति (धावति) दौड़े ॥४॥

भावार्थभाषाः -

सांसारिक भोगों में अति आसक्ति उचित नहीं है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मनः कर्तव्यमाह।

पदार्थान्वयभाषाः -

(वृषा) बलवान्, (दशभिः जामिभिः) दशभिः अङ्गुलिभिः, अङ्गुलिवत् परस्परसम्बद्धैः दशभिः यमनियमैः (यतः)नियन्त्रितः (एषः) अयं सोमः जीवात्मा (द्रोणानि अभि) सांसारिकान् भोगान् प्रति (धावति) धावेत् [विध्यर्थे लेट्] ॥४॥

भावार्थभाषाः -

सांसारिकेषु भोगेष्वत्यासक्तिर्नोचिता ॥४॥

टिप्पणी: १. ऋ० ९।२८।४।