वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: राहूगण आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣ष꣢꣫ स्य पी꣣त꣡ये꣢ सु꣣तो꣡ हरि꣢꣯रर्षति धर्ण꣣सिः꣢ । क्र꣢न्द꣣न्यो꣡नि꣢म꣣भि꣢ प्रि꣣य꣢म् ॥१२७८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष स्य पीतये सुतो हरिरर्षति धर्णसिः । क्रन्दन्योनिमभि प्रियम् ॥१२७८॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । स्यः । पी꣣त꣡ये꣢ । सु꣣तः꣢ । ह꣣रिः꣢꣯ । अ꣣र्षति । धर्णसिः꣢ । क्र꣡न्द꣢꣯न् । यो꣡नि꣢꣯म् । अ꣣भि꣢ । प्रि꣣य꣢म् ॥१२७८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1278 | (कौथोम) 5 » 2 » 4 » 5 | (रानायाणीय) 10 » 3 » 1 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जीवात्मा का शरीर में जन्म वर्णित है।

पदार्थान्वयभाषाः -

(एषः स्यः) यह वह (धर्णसिः) देह को धारण करनेवाला (हरिः) जीवात्मा (पीतये) कर्मफलों का स्वाद लेने के लिए (सुतः) उत्पन्न किया हुआ (क्रन्दन्) क्रन्दन करता हुआ (प्रियं योनिम् अभि) जन्म में कारणभूत प्रिय माता-पिता की ओर (अर्षति) जाता है ॥५॥

भावार्थभाषाः -

माता के गर्भ में दस महीने तक लेटा रहा शिशु बाहर निकल कर कर्मफलों का भोग करता हुआ और श्रेष्ठ नवीन कर्म करता हुआ उन्नति करे ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मनो देहे जन्म वर्णयति।

पदार्थान्वयभाषाः -

(एषः स्यः) अयं सः (धर्णसिः) देहधारकः। [धृञ् धारणे, बाहुलकाद् औणादिकः असिप्रत्ययः नुडागमश्च।] (हरिः) जीवात्मा (पीतये) कर्मफलास्वादनाय (सुतः) उत्पादितः (क्रन्दन्) क्रन्दनं कुर्वन् (प्रियम् योनिम् अभि) प्रियं जन्मकारणं मातापितृरूपम् अभिलक्ष्य (अर्षति) गच्छति ॥५॥

भावार्थभाषाः -

मातुर्गर्भे दशमासान् शयितः शिशुर्बहिर्निःसृत्य कर्मफलानि भुञ्जानः श्रेष्ठानि नूतनकर्माणि च कुर्वाण उन्नतिं कुर्यात् ॥५॥

टिप्पणी: १. ऋ० ९।३८।६।