वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣तं꣡ मृ꣢जन्ति꣣ म꣢र्ज्य꣣मु꣢प꣣ द्रो꣡णे꣢ष्वा꣣य꣡वः꣢ । प्र꣣चक्राणं꣢ म꣣ही꣡रिषः꣢꣯ ॥१२६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । प्रचक्राणं महीरिषः ॥१२६८॥

मन्त्र उच्चारण
पद पाठ

ए꣣त꣢म् । मृ꣣जन्ति । म꣡र्ज्य꣢꣯म् । उ꣡प꣢꣯ । द्रो꣡णे꣢꣯षु । आ꣣य꣡वः꣢ । प्र꣣चक्राण꣢म् । प्र꣣ । चक्राण꣢म् । म꣣हीः꣢ । इ꣡षः꣢꣯ ॥१२६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1268 | (कौथोम) 5 » 2 » 3 » 3 | (रानायाणीय) 10 » 2 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में आत्मशुद्धि का विषय है।

पदार्थान्वयभाषाः -

(महीः) महान्, (इषः) ज्ञान और कर्म की सम्पत्तियों को (प्रचक्राणम्) अधिकाधिक सञ्चित किये हुए (मर्ज्यम्) शुद्ध करने योग्य (एतम्) इस जीवात्मा को (आयवः) मनुष्य (द्रोणेषु) उपासना-रस के कुण्डों में (उपमृजन्ति) शोधते हैं ॥३॥

भावार्थभाषाः -

जीवात्मा जब अविद्या, पाप आदियों से लिप्त हो जाता है, तब उसकी शुद्धि के लिए परमेश्वर की उपासना अपेक्षित होती है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथात्मशुद्धिविषय उच्यते।

पदार्थान्वयभाषाः -

(महीः) महतीः (इषः२) ज्ञानकर्मसम्पत्तीः (प्रचक्राणम्) प्रकर्षेण सञ्चितवन्तम्। [प्रपूर्वात् करोतेर्लिटि कानजादेशः।] (मर्ज्यम्) शोध्यम्। [मृजू शौचालङ्कारयोः, यत् प्रत्ययः।] (एतम्) इमं जीवात्मानम् (आयवः) मनुष्याः (द्रोणेषु) उपासनारसकुण्डेषु (उपमृजन्ति) उपशोधयन्ति ॥३॥

भावार्थभाषाः -

जीवात्मा यदाऽविद्यापापादिभिर्लिप्यते तदा तस्य शोधनाय परमेश्वरोपासनमपेक्ष्यते ॥३॥

टिप्पणी: १. ऋ० ९।१५।७। २. महीः इषः महान्ति अन्नानि—इति सा०। इषः धानाः करम्भः पुरोडाशः—इति वि०।