वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣣दं꣡ व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म् । अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥१२४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥१२४॥

मन्त्र उच्चारण
पद पाठ

इ꣣द꣢म् । व꣣सो । सुत꣢म् । अ꣡न्धः꣢꣯ । पि꣡ब꣢꣯ । सु꣡पू꣢꣯र्णम् । सु । पू꣣र्णम् । उद꣡र꣢म् । उ꣣ । द꣡र꣢꣯म् । अ꣡ना꣢꣯भयिन् । अन् । आ꣣भयिन् । ररिम꣢ । ते꣣ ॥१२४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 124 | (कौथोम) 2 » 1 » 3 » 10 | (रानायाणीय) 2 » 1 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि हम विद्वान् अतिथि और परमात्मा का उपहार से सत्कार करते हैं।

पदार्थान्वयभाषाः -

हे (वसो) सद्गुणों के निवासक अतिथि अथवा परमात्मन् ! आप (इदम्) इस हमारे द्वारा समर्पित किये जाते हुए (सुतम्) तैयार (अन्धः) अन्न या भक्तिरस को (सुपूर्णम् उदरम्) खूब पेट भरकर (पिब) पीजिए। हे (अनाभयिन्) निर्भीक ! हम (ते) आपको (ररिम) अर्पित कर रहे हैं ॥१०॥

भावार्थभाषाः -

जैसे कोई विद्वान् अतिथि हमसे दिये जाते हुए अन्न, रस, घी, दूध आदि को पेट भरकर पीता है, वैसे ही हे परमात्मन् ! आप हमारे द्वारा श्रद्धापूर्वक निवेदित किये जाते हुए भक्तिरस को छककर पीजिए। यहाँ निराकार एवं मुख-पेट आदि से रहित भी परमेश्वर के विषय में पेट भरकर पीजिए यह कथन आलङ्कारिक है ॥१०॥ इस दशति में परमात्मा के स्तुतिगान के लिए प्रेरणा, उससे सुख की प्रार्थना और उसकी महिमा का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ सङ्गति है, यह जानना चाहिए ॥१०॥ द्वितीय प्रपाठक में प्रथम अर्ध की तृतीय दशति समाप्त ॥ द्वितीय अध्याय में प्रथम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

वयं विद्वांसमतिथिं परमात्मानं चोपहारेण सत्कुर्म इत्याह।

पदार्थान्वयभाषाः -

हे (वसो) सद्गुणानां वासयितः अतिथे परमात्मन् वा, त्वम् (इदम्) एतद् अस्माभिः समर्प्यमाणम्, (सुतम्) अभिषुतम्, सज्जीकृतम् (अन्धः) अन्नं श्रद्धारसं वा। अन्धः इत्यन्ननामसु पठितम्। निघं० २।७ अदेर्नुम् धौ च उ० ४।२०७ इति अद् भक्षणे धातोः असुन् प्रत्ययो, नुमागमो, धकारादेशश्च। (सुपूर्णम् उदरम्) उदरम् सुष्ठु पूर्णं यथा स्यात् तथा (पिब) आस्वादय। संहितायाम् द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः। हे (अनाभयिन्२) निर्भय ! वयं (ते) तुभ्यम् (ररिम) प्रयच्छामः। रा दाने। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति लडर्थे लिट्। संहितायाम् अन्येषामपि दृश्यते अ० ६।३।१३७ इति दीर्घः ॥१०॥

भावार्थभाषाः -

यथा कश्चिद् विद्वानतिथिरस्माभिः प्रदीयमानमन्नरसघृतदुग्धादिकं सुपूर्णमुदरं पिबति तथैव हे परमात्मन् ! त्वमस्माभिः श्रद्धया विनिवेद्यमानं भक्तिरसं कणेहत्य पिब। अत्र अकायस्य मुखोदरादिरहितस्यापि परमेश्वरस्य विषये सुपूर्णमुदरं पिब’ इति व्याहार आलङ्कारिक एव ॥१०॥ अत्र परमात्मनः स्तुतिगानार्थं प्रेरणात्, ततः सुखप्रार्थनात्, तन्महिमवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति वेदितव्यम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे तृतीया दशतिः। इति द्वितीयाध्याये प्रथमः खण्डः ॥

टिप्पणी: १. ऋ० ८।२।१, साम० ७३४। २. आ समन्ताद् बिभेति आभयी, बिभेतेरौणादिक इनिः, न आभयी अनाभयी, तादृशः—इति सा०।