वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भी꣡ नो꣢ वाज꣣सा꣡त꣢मं रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥१२३८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभी नो वाजसातमं रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥१२३८॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । नः꣣ । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । र꣣यि꣢म् । अ꣣र्ष । शतस्पृ꣡ह꣢म् । श꣣त । स्पृ꣡ह꣢꣯म् । इ꣡न्दो꣢꣯ । स꣣ह꣡स्र꣢भर्णसम् । स꣣ह꣡स्र꣢ । भ꣣र्णसम् । तुविद्युम्न꣢म् । तु꣣वि । द्युम्न꣢म् । वि꣣भास꣡ह꣢म् । वि꣣भा । स꣡ह꣢꣯म् ॥१२३८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1238 | (कौथोम) 5 » 1 » 16 » 1 | (रानायाणीय) 9 » 8 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ५४९ क्रमाङ्क पर परमात्मा को सम्बोधित की गयी थी। यहाँ पर परमात्मा, राजा और आचार्य से प्रार्थना है।

पदार्थान्वयभाषाः -

हे (इन्दो) आनन्दरस तथा विद्यारस से भिगोनेवाले तेजस्वी परमात्मन्, राजन् वा आचार्य ! आप (वाजसातमम्) अतिशय बल के प्रदाता, (शतस्पृहम्) सैकड़ों मनुष्यों से चाहने योग्य, (सहस्रभर्णसम्) सहस्रों गुणों को धारण करानेवाले अथवा सहस्रों जनों के पोषक, (तुविद्युम्नम्) बहुत यश देनेवाले, (विभासहम्) शत्रुओं के तेज को अभिभूत करनेवाले (रयिम्) आध्यात्मिक धन को, सुवर्ण आदि धन को वा विद्याधन को (नः) हम उपासकों, प्रजाजनों वा छात्रों को (अभि अर्ष) प्राप्त कराओ ॥१॥

भावार्थभाषाः -

परमेश्वर से ब्रह्मानन्द का धन, राजा से सुवर्ण आदि धन और आचार्य से विद्याधन प्राप्त करके ही उपासक, प्रजाजन और विद्यार्थी कृतकृत्य होते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५४९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र परमात्मा नृपतिराचार्यश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्दो) आनन्दरसेन विद्यारसेन च क्लेदक तेजस्विन् परमात्मन् नृपते आचार्य वा ! त्वम् (वाजसातमम्) अतिशयेन बलस्य प्रदातारम्, (शतस्पृहम्) अनेकशतैर्जनैः स्पृहणीयम्, (सहस्रभर्णसम्) सहस्रगुणानां धारयितारम् यद्वा सहस्रजनानां पोषयितारम्, (तुविद्युम्नम्) बहुयशस्करम्, (विभासहम्) शत्रुतेजसः अभिभवितारम् (रयिम्) अध्यात्मं धनं सुवर्णादिधनं विद्याधनं वा (नः) अस्मान् उपासकान् प्रजाजनान् छात्रान् वा (अभि अर्ष) प्रापय ॥१॥

भावार्थभाषाः -

परमेश्वराद् ब्रह्मानन्दधनं नृपतेर्हिरण्यादिधनमाचार्याच्च विद्याधनं प्राप्यैवोपासकाः प्रजाजना विद्यार्थिनश्च कृतकृत्या जायन्ते ॥१॥

टिप्पणी: १. ऋ० ९।९८।१, ‘अभी, शतस्पृहम्, विभासहम्’ इत्यत्र क्रमेण ‘अ॒भि, पुरु॒स्पृह॑म्, वि॑भ्वा॒सह॑म्’ इति पाठः। साम० ५४९।