वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣢द्वा꣣ रु꣢मे꣣ रु꣡श꣢मे꣣ श्या꣡व꣢के꣣ कृ꣢प꣣ इ꣡न्द्र꣢ मा꣣द꣡य꣢से꣣ स꣡चा꣢ । क꣡ण्वा꣢सस्त्वा꣣ स्तो꣡मे꣢भि꣣र्ब्र꣡ह्म꣢वाहस꣣ इ꣡न्द्रा य꣢꣯च्छ꣣न्त्या꣡ ग꣢हि ॥१२३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥१२३२॥

मन्त्र उच्चारण
पद पाठ

यत् । वा꣣ । रु꣡मे꣢꣯ । रु꣡श꣢꣯मे । श्या꣡व꣢꣯के । कृ꣡पे꣢꣯ । इ꣡न्द्र꣢꣯ । मा꣣द꣡य꣢से । स꣡चा꣢꣯ । क꣡ण्वा꣢꣯सः । त्वा꣣ । स्तो꣡मे꣢꣯भिः । ब्र꣡ह्म꣢꣯वाहसः । ब्र꣡ह्म꣢꣯ । वा꣣हसः । इ꣡न्द्र꣢꣯ । आ । य꣣च्छन्ति । आ꣢ । ग꣢हि ॥१२३२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1232 | (कौथोम) 5 » 1 » 13 » 2 | (रानायाणीय) 9 » 7 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा और राजा का विषय कहा गया है।

पदार्थान्वयभाषाः -

(यद् वा) और हे (इन्द्र) परमैश्वर्यशाली परमात्मन् वा वीर राजन् ! आप (रुमे) स्तोता वा उपदेशक को, (रुशमे) हिंसकों के हिंसक को, (श्यावके) कर्मयोगी को और (कृपे) दीनों पर दयालु वा समर्थ मनुष्य को (सचा) एक साथ ही (मादयसे) तृप्ति प्रदान करते हो। हे (इन्द्र) परमात्मन् वा राजन् ! (ब्रह्मवाहसः) स्तुति करनेवाले वा ज्ञान देनेवाले (कण्वासः) मेधावी जन (स्तोमेभिः) स्तोत्रों से वा उद्बोधन-गीतों से (त्वा) आपको (आ यच्छन्ति) वश में कर लेते हैं। आप (आगहि) हमारे पास आओ ॥२॥

भावार्थभाषाः -

परमेश्वर और राजा उन्हीं के सहायक होते हैं, जो योगाभ्यासी, दूसरों को उपदेश देनेवाले, कर्मशूर, दीनों पर दयालु और शक्तिशाली होते हैं ॥२॥ सायणाचार्य ने इस मन्त्र की व्याख्या में रुम, रुशम, श्यावक और कृप नामक चार राजा स्वीकार किये हैं और ‘कण्वासः’ से कण्वगोत्री ऋषि लिये हैं, वह असङ्गत है, क्योंकि सृष्टि के आदि में प्रकट हुए वेदों में परवर्ती ऐतिहासिक पुरुषों का उल्लेख नहीं हो सकता ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मनृपत्योर्विषयमाह।

पदार्थान्वयभाषाः -

(यद् वा) अपि च, हे (इन्द्र) परमैश्वर्य परमात्मन् वीर राजन् वा ! त्वम् (रुमे) स्तोतरि उपदेशके वा, (रुशमे) हिंसकानां हिंसके, (श्यावके) कर्मयोगिने, (कृपे) दीनदयालौ समर्थे च जने (सचा) सहैव (मादयसे) तृप्तिं प्रयच्छसि। [मद तृप्तियोगे, चुरादिः।] हे (इन्द्र) परमात्मन् राजन् वा ! (ब्रह्मवाहसः) स्तुतिवाहकाः ज्ञानवाहकाः वा (कण्वासः) मेधाविनो जनाः (स्तोमेभिः) स्तोत्रैः उद्बोधनगीतैर्वा (त्वा) त्वाम् (आ यच्छन्ति) वशे कुर्वन्ति, त्वम् (आ गहि) अस्मत्सकाशम् आगच्छ ॥२॥ (रुमे) यो रौति शब्दायते स्तौति स रुमः। रु शब्दे, अदादिः। (रुशमे२) रुशन्तीति रुशाः हिंसकाः, यो रुशान् हिंसकान् मिनोति हिनस्ति स रुशमः। रुश हिंसायाम्, तुदादिः। मिनोतिर्हन्तिकर्मा। निघं० २।१९। (श्यावके) यः श्यायते कर्मण्यो भवति स श्यावः। (श्यैङ्) गतौ, भ्वादिः। तस्मादौणादिको वन् प्रत्ययः। श्यावः एव श्यावकः। (कृपे) यः कल्पते समर्थो भवति स कृपः। कृपू सामर्थ्ये, भ्वादिः ॥२॥

भावार्थभाषाः -

परमेश्वरो नृपतिश्च तेषामेव सहायकौ जायेते ये योगाभ्यासिनः परोपदेष्टारः कर्मशूरा दीनेषु कृपायमाणाः शक्तिमन्तश्च भवन्ति ॥२॥ सायणाचार्येणाऽत्र रुप-रुशम-श्यावक-कृप नामकाश्चत्वारो नृपाः, कण्वासः इत्यनेन च कण्वगोत्रा ऋषयः स्वीकृताः। तदसमञ्जसं, सृष्ट्यादौ प्रादुर्भूतेषु वेदेषु परवर्तिनामैतिहासिकपुरुषाणा- मुल्लेखासंभवात् ॥

टिप्पणी: १. ऋ० ८।४।२, अथ० २०।१२०।२, उभयत्र ‘कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒’ इति तृतीयः पादः। २. (रुशमाः) ये रुशान् हिंसकान् मिन्वन्ति ते। इति ऋ० ५।३०।१२ भाष्ये द०।