वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡दि꣢न्द्र꣣ प्रा꣢꣫गपा꣣गु꣢दङ्न्य꣣꣬ग्वा꣢꣯ हू꣣य꣢से꣣ नृ꣡भिः꣢ । सि꣡मा꣢ पु꣣रू꣡ नृषू꣢꣯तो अ꣣स्या꣢न꣣वे꣡ऽसि꣢ प्रशर्ध तु꣣र्व꣡शे꣢ ॥१२३१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१२३१॥

मन्त्र उच्चारण
पद पाठ

य꣢त् । इ꣣न्द्र । प्रा꣢क् । अ꣡पा꣢꣯क् । अ꣡प꣢꣯ । अ꣣क् । उ꣡द꣢꣯क् । उत् । अ꣣क् । न्य꣡क्꣢ । नि । अ꣣क् । वा । हूय꣡से꣢ । नृ꣡भिः꣢꣯ । सि꣡म꣢꣯ । पु꣣रु꣢ । नृ꣡षू꣢꣯तः । नृ । सू꣣तः । असि । आ꣡न꣢꣯वे । अ꣡सि꣢꣯ । प्र꣢शर्ध । प्र । शर्ध । तु꣡र्व꣢शे ॥१२३१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1231 | (कौथोम) 5 » 1 » 13 » 1 | (रानायाणीय) 9 » 7 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में २७९ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ परमात्मा वा राजा दोनों का विषय कहा जा रहा है।

पदार्थान्वयभाषाः -

(यत्) क्योंकि, हे (इन्द्र) परमैश्वर्यवन् शत्रुविदारक परमात्मन् वा राजन् ! आप (प्राक्) पूर्व दिशा में, (अपाक्) पश्चिम दिशा में, (उदक्) उत्तर दिशा में, (न्यक् वा) और दक्षिण दिशा में (नृभिः) पुरुषार्थी जनों से (हूयसे) भक्ति-प्रदान द्वारा वा करादि-प्रदान द्वारा सत्कार किये जाते हो, इसलिए (नृषूतः) उपासक जनों से वा प्रजाजनों से प्रेरित आप (सिमा) सर्वत्र (पुरु) बहुत अधिक (आनवे) मानव-समाज में (असि) उपकारक होते हो। हे (प्रशर्ध) प्रकृष्टरूप से शत्रुओं का धर्षण करनेवाले परमात्मन् वा राजन् ! आप (तुर्वशे) हिंसकों को वश में करनेवाले वीर मनुष्य के (असि) सहायक होते हो ॥१॥

भावार्थभाषाः -

जैसे जगदीश्वर सब धार्मिक जनों का सहायक और रक्षक होता है, वैसे ही राजा का यह कर्तव्य है कि वह सब राज्याधिकारियों का तथा प्रजाजनों का सहायक और रक्षक होवे ॥१॥ सायणाचार्य ने इस मन्त्र की व्याख्या में लिखा है कि अनु नाम का एक राजा था, जिसका राजर्षि पुत्र आनव है और तुर्वश भी एक राजा का नाम है। यह उसकी व्याख्या काल्पनिक होने से तथा योगार्थशैली के विरुद्ध होने के कारण सङ्गत नहीं है ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २७९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।

पदार्थान्वयभाषाः -

(यत्) यस्मात्, हे (इन्द्र) परमैश्वर्यवन् शत्रुविदारक परमात्मन् राजन् वा ! त्वम् (प्राक्) पूर्वस्यां दिशि, (अपाक्) पश्चिमायां दिशि, (उदक्) उत्तरस्यां दिशि (न्यक् वा) दक्षिणस्यां दिशि च (नृभिः) पुरुषार्थिभिः जनैः (हूयसे) भक्तिप्रदानेन करादिप्रदानेन वा सत्क्रियसे, तत् तस्मात् (नृषूतः) नृभिः उपासकैर्जनैः प्रजाजनैर्वा सूतः प्रेरितः त्वम् (सिमा) सर्वत्र (पुरु) बहु (आनवे) अनवः मनुष्याः तेषां समूहः आनवः तस्मिन् मानवसमाजे (असि) उपकर्ता भवसि। हे (प्रशर्ध) प्रकर्षेण शत्रून् धर्षयितः परमात्मन् राजन् वा ! त्वम् (तुर्वशे) तुर्वन्ति हिंसन्तीति तुरः तेषां वशङ्करे वीरजने (असि) सहायको भवसि ॥१॥

भावार्थभाषाः -

यथा जगदीश्वरः सर्वेषां धार्मिकाणां जनानां सहायको रक्षकश्च जायते तथैव नृपतेरिदं कर्त्तव्यं यत् स सर्वेषां राज्याधिकारिणां प्रजाजनानां च सहायको रक्षकश्च भवेत् ॥१॥ अत्र सायणाचार्यस्य “आनवे अनुर्नाम राजा तस्य पुत्रे राजर्षौ, तुर्वशे एतत्संज्ञके राजनि” इति व्याख्यानं न संगच्छते कल्पनाप्रसूतत्वाद् योगार्थशैलीविरुद्धत्वाच्च ॥

टिप्पणी: १. ऋ० ८।४।१, अथ० २०।१२०।१, साम० २७९।