वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: उचथ्य आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

त꣢व꣣ त्य꣡ इ꣢न्दो꣣ अ꣡न्ध꣢सो दे꣣वा꣢꣫ मधो꣣꣬र्व्या꣢꣯शत । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१२२६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तव त्य इन्दो अन्धसो देवा मधोर्व्याशत । पवमानस्य मरुतः ॥१२२६॥

मन्त्र उच्चारण
पद पाठ

त꣡व꣢꣯ । त्ये । इ꣣न्दो । अ꣡न्ध꣢꣯सः । दे꣣वाः꣢ । म꣡धोः꣢꣯ । वि । आ꣣शत । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१२२६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1226 | (कौथोम) 5 » 1 » 11 » 2 | (रानायाणीय) 9 » 7 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में आनन्द-रस का विषय है।

पदार्थान्वयभाषाः -

हे (इन्दो) आनन्द-रस से भिगोनेवाले परमात्मन् ! (तव) आपके (मधोः) मधुर, (पवमानस्य) पवित्र करनेवाले (अन्धसः) आनन्द-रस का (त्ये) वे (मरुतः) प्रशस्त प्राणवाले (देवाः) दिव्यगुणी विद्वान् लोग (व्याशत) उपभोग करते हैं ॥२॥

भावार्थभाषाः -

प्राणायाम आदि योगाभ्यास से जिन्होंने अपने सब दोषों को जला डाला है, ऐसे विद्वान् जन ही ब्रह्मानन्द-रस के अधिकारी होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथान्दरसविषयमाह।

पदार्थान्वयभाषाः -

हे (इन्दो) आनन्दरसेन क्लेदक परमात्मन् ! (तव) त्वदीयस्य (मधोः) मधुरस्य, (पवमानस्य) पवित्रीकुर्वाणस्य (अन्धसः) आनन्दरसस्य। [द्वितीयार्थे षष्ठी।] (त्ये) ते (मरुतः) प्रशस्तप्राणाः (देवाः) दिव्यगुणा विद्वांसः (व्याशत) व्यश्नुवते, उपयुञ्जते। [विपूर्वः अशू व्याप्तौ, लडर्थे लुङि प्रथमपुरुषस्य बहुवचने रूपम्] ॥२॥

भावार्थभाषाः -

प्राणायामादिना योगाभ्यासेन दग्धसकलकल्मषा विद्वांस एव जना ब्रह्मानन्दरसस्याधिकारिणो जायन्ते ॥२॥

टिप्पणी: १. ऋ० ९।५१।३, ‘मधो॒र्व्य॑श्नते’ इति पाठः।