वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ प꣢वमान धारया र꣣यि꣢ꣳ स꣣ह꣡स्र꣢वर्चसम् । अ꣣स्मे꣡ इ꣢न्दो स्वा꣣भु꣡व꣢म् ॥१२०३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ पवमान धारया रयिꣳ सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ॥१२०३॥

मन्त्र उच्चारण
पद पाठ

आ । प꣣वमान । धारय । र꣢यिम् । स꣣ह꣡स्र꣢वर्चसम् । स꣣ह꣡स्र꣢ । व꣣र्च꣡सम् । अस्मे꣡इति꣢ । इ꣣न्दो । स्वाभु꣡व꣢म् । सु꣣ । आभु꣡व꣢म् ॥१२०३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1203 | (कौथोम) 5 » 1 » 4 » 8 | (रानायाणीय) 9 » 3 » 1 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रता देनेवाले (इन्दो) रस से भिगोनेवाले परमात्मन् ! आप (अस्मे) हम में (सहस्र-वर्चसम्) अनन्त ब्रह्मवर्चस से युक्त, (स्वाभुवम्) अतिशय व्यापक (रयिम्) दिव्य आनन्द रूप धन को (धारय) स्थापित करो ॥८॥

भावार्थभाषाः -

परमेश्वर के उपासक आयुष्मान् तेजस्वी, ब्रह्मवर्चस्वी, दिव्य आनन्द से युक्त, विद्वान् और श्रीमान् बनते हैं ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रताप्रदायक (इन्दो) रसेन क्लेदक परमात्मन् ! त्वम् (अस्मे) अस्मासु [अस्मच्छब्दात् ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन सप्तमीबहुवचनस्य शे आदेशः।] (सहस्रवर्चसम्) अनन्तब्रह्मवर्चसयुक्तम्, (स्वाभुवम्) सुव्यापकम् (रयिम्) दिव्यानन्दरूपं धनम् (धारय) स्थापय ॥८॥

भावार्थभाषाः -

परमात्मोपासकाः खल्वायुष्मन्तस्तेजस्विनो ब्रह्मवर्चस्विनो दिव्यानन्दा विद्वांसः श्रीमन्तश्च जायन्ते ॥८॥

टिप्पणी: १. ऋ० ९।१२।९, ‘धारय’ इति पाठः।