वांछित मन्त्र चुनें
आर्चिक को चुनें

ते꣡ नः꣢ सह꣣स्रि꣡ण꣢ꣳ र꣣यिं꣡ पव꣢꣯न्ता꣣मा꣢ सु꣣वी꣡र्य꣢म् । स्वा꣣ना꣢ दे꣣वा꣢स꣣ इ꣡न्द꣢वः ॥११९२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ते नः सहस्रिणꣳ रयिं पवन्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥११९२॥

मन्त्र उच्चारण
पद पाठ

ते꣢ । नः꣣ । सहस्रि꣡ण꣢म् । र꣣यि꣢म् । प꣡व꣢꣯न्ताम् । आ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । स्वा꣣नाः꣢ । दे꣣वा꣡सः꣢ । इ꣡न्द꣢꣯वः ॥११९२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1192 | (कौथोम) 5 » 1 » 3 » 6 | (रानायाणीय) 9 » 2 » 1 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आनन्दरस क्या करें, यह अगले मन्त्र में कहा गया है।

पदार्थान्वयभाषाः -

(ते) वे पूर्वोक्त (स्वानाः) अभिषुत किये जाते हुए, (देवासः) स्वयं तेजस्वी तथा दूसरों को तेजस्वी बनानेवाले, (इन्दवः) रस से भिगोनेवाले सोम अर्थात् परमानन्द-रस (नः) हमारे लिए (सहस्रिणम्) सहस्रसंख्यक, (सुवीर्यम्) सुवीर्ययुक्त (रयिम्) अहिंसा, सत्य, भूतदया, माधुर्य, न्याय, उदारता आदि धन को (आ पवन्ताम्) लायें ॥६॥

भावार्थभाषाः -

परमात्मा की उपासना से मिले हुए परमानन्द अनन्त दिव्यगुणसम्पदा को प्राप्त कराते हैं ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथानन्दरसाः किं कुर्वन्त्वित्याह।

पदार्थान्वयभाषाः -

(ते) पूर्वोक्ताः, (स्वानाः) अभिषूयमाणाः, (देवासः) स्वयं दीप्ताः अन्येषां प्रदीपकाश्च (इन्दवः) रसक्लेदकाः सोमाः परमानन्दरसाः (नः) अस्मभ्यम् (सहस्रिणम्) सहस्रसंख्यावन्तम्, (सुवीर्यम्) सुवीर्योपेतम् (रयिम्) अहिंसासत्यभूतदयान्यायदाक्षिण्यादिकं धनम् (आ पवन्ताम्) आनयन्तु ॥६॥

भावार्थभाषाः -

परमात्मोपासनया प्राप्यमाणाः परमानन्दा अनन्तां दिव्यगुणसम्पत्तिं लम्भयन्ते ॥६॥

टिप्पणी: १. ऋ० ९।१३।५, ‘सु॒वा॒ना’ इति पाठः।