वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣡व꣢न्ते꣣ वा꣡ज꣢सातये꣣ सो꣡माः꣢ स꣣ह꣡स्र꣢पाजसः । गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥११८९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥११८९॥

मन्त्र उच्चारण
पद पाठ

प꣡वन्ते꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । सो꣡माः꣢꣯ । स꣢ह꣡स्र꣢पाजसः । स꣣ह꣡स्र꣢ । पा꣣जसः । गृणानाः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1189 | (कौथोम) 5 » 1 » 3 » 3 | (रानायाणीय) 9 » 2 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ब्रह्मानन्द-रसों का वर्णन है।

पदार्थान्वयभाषाः -

(सहस्रपाजसः) सहस्रों बलोंवाले (सोमाः) परमानन्द-रस (गृणानाः) स्तुति किये जाते हुए (वाजसातये) बल देने के लिए और (देववीतये) दिव्यगुण उत्पन्न करने के लिए (पवन्ते) प्रवाहित हो रहे हैं ॥३॥

भावार्थभाषाः -

परब्रह्म के पास से परमानन्द प्राप्त करके उपासक जन ब्रह्मबल से युक्त और दिव्य गुणोंवाले हो जाते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दरसान् वर्णयति।

पदार्थान्वयभाषाः -

(सहस्रपाजसः) सहस्रबलाः। [पाजस् इत्यत्र पा रक्षणे धातोर्बलेऽर्थेऽभिधेये ‘पातेर्बले जुट् च’ उ० ४।२०४ इत्यनेन असुन् प्रत्ययः जुडागमश्च।] (सोमाः) परमानन्दरसाः (गृणानाः) स्तूयमानाः सन्तः। [गृणातेः स्तुत्यर्थकात् कर्मणि कर्तृप्रत्ययः।] (वाजसातये) बलप्रदानाय (देववीतये) दिव्यगुणप्रजननाय च (पवन्ते) प्रवहन्ति ॥३॥

भावार्थभाषाः -

परब्रह्मणः सकाशात् परमानन्दं प्राप्योपासकजना ब्रह्मबलयुक्ता दिव्यगुणाश्च जायन्ते ॥३॥

टिप्पणी: १. ऋ० ९।१३।३।