वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣡व꣢मानमवस्यवो꣣ वि꣡प्र꣢म꣣भि꣡ प्र गा꣢꣯यत । सु꣣ष्वाणं꣢ दे꣣व꣡वी꣢तये ॥११८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमानमवस्यवो विप्रमभि प्र गायत । सुष्वाणं देववीतये ॥११८८॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मानम् । अ꣣वस्यवः । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । अभि꣢ । प्र । गा꣣यत । सुष्वाण꣢म् । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1188 | (कौथोम) 5 » 1 » 3 » 2 | (रानायाणीय) 9 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब मनुष्यों को परमात्मा की स्तुति के लिये प्रेरित करते हैं।

पदार्थान्वयभाषाः -

हे (अवस्यवः) रक्षा चाहनेवाले मनुष्यो ! तुम (देववीतये) दिव्यगुणों की प्राप्ति के लिए (पवमानम्) पवित्र करनेवाले, (विप्रम्) विशेषरूप से तृप्ति देनेवाले व पूर्ण करनेवाले, (सुष्वाणम्) आनन्द-रस को अभिषुत करनेवाले परमात्मा को (अभि) लक्ष्य करके (प्र गायत) उत्कृष्ट गान गाओ ॥२॥

भावार्थभाषाः -

परमात्मा का गुणगान करने और ध्यान करने से उपासक लोग रक्षा, पवित्रता, तृप्ति, पूर्णता और आनन्द प्राप्त करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मस्तुत्यर्थं प्रेरयति।

पदार्थान्वयभाषाः -

हे (अवस्यवः) रक्षणेच्छवो जनाः ! यूयम् (देववीतये) दिव्यगुणानां प्राप्तये (पवमानम्) पवित्रीकुर्वन्तम्, (विप्रम्) विशेषेण प्रीणयितारम् पूरकं वा। [विपूर्वात् प्रीञ् तर्पणे, प्रा पूरणे इति वा धातोर्डप्रत्यये रूपसिद्धिः, पदपाठे ‘वि-प्रम्’ इति दर्शनात्।] (सुष्वाणम्) आनन्दरसं सुतवन्तम् सोमं रसागारं परमात्मानम् (अभि) लक्ष्यीकृत्य (प्र गायत) प्रकर्षेण गानं कुरुत ॥२॥

भावार्थभाषाः -

परमात्मनो गुणगानेन ध्यानेन चोपासकै रक्षणं पवित्रता तृप्तिः पूर्णताऽऽनन्दश्च प्राप्यते ॥२॥

टिप्पणी: १. ऋ० ९।१३।२।