वांछित मन्त्र चुनें
आर्चिक को चुनें

सो꣡मः꣢ पुना꣣नो꣡ अ꣢र्षति स꣣ह꣡स्र꣢धारो꣣ अ꣡त्य꣢विः । वा꣣यो꣡रिन्द्र꣢꣯स्य निष्कृ꣣त꣢म् ॥११८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सोमः पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥११८७॥

मन्त्र उच्चारण
पद पाठ

सो꣡मः꣢꣯ । पु꣣नानः꣢ । अ꣣र्षति । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । अ꣡त्य꣢꣯विः । अ꣡ति꣢꣯ । अ꣣विः । वायोः꣢ । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् ॥११८७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1187 | (कौथोम) 5 » 1 » 3 » 1 | (रानायाणीय) 9 » 2 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा का वर्णन किया गया है।

पदार्थान्वयभाषाः -

(पुनानः) पवित्र करता हुआ, (सहस्रधारः) अनन्त आनन्द-धाराओंवाला, (सोमः) रस का भण्डार परमेश्वर (अत्यविः) पृथिवी को अर्थात् पार्थिवतत्त्वप्रधान अन्नमयकोश को अतिक्रान्त करके (वायोः) प्राण के या गतिशील मन के और (इन्द्रस्य) बुद्धि वा जीवात्मा के (निष्कृतम्) घर में, अर्थात् प्राणमयकोश, मनोमयकोश, विज्ञानमयकोश एवं आनन्दमयकोश में (अर्षति) पहुँचता है ॥१॥

भावार्थभाषाः -

उपासक जब स्थूल शरीर से मन को हटाकर प्राण, मन बुद्धि और जीवात्मा में परमात्मा को प्रतिष्ठापित कर लेता है, तब उसके आनन्दरस की धार में मग्न हुआ वह परमानन्द का अनुभव करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मानं वर्णयति।

पदार्थान्वयभाषाः -

(पुनानः) पवित्रीकुर्वन् (सहस्रधारः) अनन्तधारः (सोमः) रसनिधिः परमेश्वरः (अत्यविः) अविं भूमिम् पार्थिवतत्त्वप्रधानम् अन्नमयकोशमिति यावत् अतिक्रान्तः सन्। [अविम् अतिक्रान्तः इति अत्यविः। ‘प्रादयो गताद्यर्थे द्वितीयया’। अ० २।२।१८ वा० इत्यनेन तत्पुरुषसमासः।] (वायोः) प्राणस्य गतिशीलस्य मनसो वा (इन्द्रस्य) बुद्धेर्जीवात्मनश्च (निष्कृतम्) गृहम्, प्राणलोकं मनोलोकं विज्ञानलोकं जीवात्मलोकं चेत्यर्थः (अर्षति) गच्छति ॥१॥

भावार्थभाषाः -

उपासको यदा स्थूलाद् देहान्मनो निवर्त्य प्राणे मनसि बुद्धौ जीवात्मनि च परमात्मानं प्रतिष्ठापयति तदा तद्रसधारामग्नः सन् स परमानन्दमनुभवति ॥१॥

टिप्पणी: १. ऋ० ९।१३।१।