वांछित मन्त्र चुनें
आर्चिक को चुनें

पु꣣नाना꣡स꣢श्चमू꣣ष꣢दो꣣ ग꣡च्छ꣢न्तो वा꣣यु꣢म꣣श्वि꣡ना꣢ । ते꣡ नो꣢ धत्त सु꣣वी꣡र्य꣢म् ॥११७९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धत्त सुवीर्यम् ॥११७९॥

मन्त्र उच्चारण
पद पाठ

पु꣣नाना꣡सः꣢ । च꣣मूष꣡दः꣢ । च꣣मू । स꣡दः꣢꣯ । ग꣡च्छ꣢꣯न्तः । वा꣣यु꣢म् । अ꣣श्वि꣡ना꣢ । ते । नः꣣ । धत्त । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1179 | (कौथोम) 5 » 1 » 2 » 2 | (रानायाणीय) 9 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर ब्रह्मानन्द का ही विषय है।

पदार्थान्वयभाषाः -

(पुनानासः) पवित्रता देते हुए, (चमूषदः) आत्मा एवं बुद्धिरूप कटोरों में स्थित और (वायुम्) गतिशील मन में तथा (अश्विना) प्राण-अपान में (गच्छन्तः) जाते हुए (ते) वे तुम सोम अर्थात् ब्रह्मानन्द-रस (नः) हमें (सुवीर्यम्) श्रेष्ठ वीर्ययुक्त दिव्यधन (धत्त) प्रदान करो ॥२॥

भावार्थभाषाः -

ब्रह्मानन्द को प्राप्त हो जाने पर मन तथा बुद्धि की पवित्रता, प्राण-अपान की कार्यक्षमता और आध्यात्मिक धन स्वयं ही उपासक के पास दौड़े चले आते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि ब्रह्मानन्दविषय उच्यते।

पदार्थान्वयभाषाः -

(पुनानासः) पवित्रतां प्रयच्छन्तः, (चमूषदः) चम्वोः आत्मबुद्धिरूपयोः पात्रयोः स्थिताः, किं च (वायुम्) गतिशीलं मनः (अश्विना) आश्विनौ प्राणापानौ च (गच्छन्तः) प्राप्नुवन्तः (ते) ते यूयं सोमाः ब्रह्मानन्दरसाः (नः) अस्मभ्यम् (सुवीर्यम्) श्रेष्ठवीर्ययुक्तं दिव्यं धनम् (धत्त) प्रयच्छत ॥२॥

भावार्थभाषाः -

ब्रह्मानन्दे प्राप्ते सत्यात्ममनोबुद्धीनां पवित्रता प्राणापानयोः कार्यक्षमताऽऽध्यात्मिकं धनं च स्वयमेवोपासकं प्रति प्रद्रवन्ति ॥२॥

टिप्पणी: १. ऋ० ९।८।२, ‘धत्त’ इत्यत्र ‘धान्तु’।