वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: सिकता निवावरी छन्द: जगती स्वर: निषादः काण्ड:

प्र꣢ वो꣣ धि꣡यो꣢ मन्द्र꣣यु꣡वो꣢ विप꣣न्यु꣡वः꣢ पन꣣स्यु꣡वः꣢ सं꣣व꣡र꣢णेष्वक्रमुः । ह꣢रिं꣣ क्री꣡ड꣢न्तम꣣꣬भ्य꣢꣯नूषत꣣ स्तु꣢भो꣣ऽभि꣢ धे꣣न꣢वः꣣ प꣢य꣣से꣡द꣢शिश्रयुः ॥११५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः । हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥११५३॥

मन्त्र उच्चारण
पद पाठ

प्र । वः꣣ । धि꣡यः꣢꣯ । म꣣न्द्रयु꣡वः꣢ । वि꣣पन्यु꣡वः꣢ । प꣣नस्यु꣡वः꣢ । सं꣢व꣡र꣢णेषु । स꣣म् । व꣡र꣢꣯णेषु । अ꣣क्रमुः । ह꣡रि꣢꣯म् । क्री꣡ड꣢꣯न्तम् । अ꣣भि꣢ । अ꣣नूषत । स्तु꣡भः꣢꣯ । अ꣣भि꣢ । धे꣣न꣡वः꣢ । प꣡य꣢꣯सा । इत् । अ꣣शिश्रयुः ॥११५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1153 | (कौथोम) 4 » 2 » 7 » 2 | (रानायाणीय) 8 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति के लिए मनुष्यों को प्रेरणा दी गयी है।

पदार्थान्वयभाषाः -

हे मनुष्यो (वः) तुम्हारी (मन्द्रयुवः) आनन्दप्रद परमेश्वर की कामना करनेवाली, (पनस्युवः) दूसरों के प्रति उत्कृष्ट व्यवहार करने की इच्छुक, (विपन्युवः) विशेष स्तुतिशील (धियः) बुद्धियाँ (संवरणेषु) उपासना-यज्ञों में (प्र अक्रमुः) उपासना आरम्भ करें। (क्रीडन्तम्) जगत् की खेलें खेलते हुए, (हरिम्) हृदयहारी परमात्मा की (स्तुभः) अर्चना करनेवाले जन (अभ्यनूषत) पूजा करें। परमात्मा की दी हुई (धेनवः) गौएँ (पयसा इत्) दूध से (अशिश्रयुः) सबकी सेवा करती रहें, अथवा (धेनवः) वेदवाणियाँ (पयसा इत्) प्रतिपाद्य अर्थ रूप दूध से (अशिश्रयुः) सबकी सेवा करती रहें ॥२॥

भावार्थभाषाः -

खगोल में बहुत से सूर्य, नक्षत्र, ग्रह, उपग्रह आदि लोक जो इधर-उधर घूम रहे हैं, वह मानो जगदीश्वर गेंदों से क्रीडा कर रहा है। वही खिलाड़ी अपने खेल से सब जड़-चेतन-रूप जगत् का संचालन कर रहा है। इस कारण हम क्यों न उसकी अर्चना और वन्दना करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मस्तुत्यर्थं मनुष्यान् प्रेरयति।

पदार्थान्वयभाषाः -

हे मनुष्याः ! (वः) युष्माकम् (मन्द्रयुवः) मन्द्रम् आनन्दप्रदं परमेश्वरं कामयमानाः, (पनस्युवः) उत्कृष्टव्यवहारेच्छुकाः।[पनः उत्कृष्टं व्यवहारं परेषां कामयन्ते यास्ताः। पण व्यवहारे स्तुतौ च।] (विपन्युवः) विशेषेण स्तवनशीलाः (धियः) प्रज्ञाः (संवरणेषु) उपासनायज्ञेषु। [संव्रियते परमेश्वरोऽत्र इति संवरणास्तेषु।] (प्र अक्रमुः) उपासनामारभेरन् [प्रपूर्वात् क्रमतेर्विध्यर्थे लङ्।] (क्रीडन्तम्) जगत्क्रीडाः कुर्वन्तम् (हरिम्) हृदयहारिणं परमात्मानम् (स्तुभः) अर्चयितारः [स्तोभतिः अर्चतिकर्मा। निघं० ३।१४।] (अभ्यनूषत) अभ्यर्चन्तु। परमात्मना दत्ताः (धेनवः) गावः (पयसा इत्) दुग्धेन खलु (अशिश्रयुः) सर्वान् सेवन्ताम्। [श्रिञ् सेवायाम्, भ्वादिः, लङि व्यत्ययेन शपः श्लुः।] (यद्वा) परमात्मना प्रदत्ताः (धेनवः) वेदवाचः। [धेनुः इति वाङ्नाम। निघं० १।११।] (पयसा इत्) प्रतिपादनीयार्थलक्षणेन (दुग्धेन) खलु (अशिश्रयुः) सर्वान् सेवन्ताम् ॥२॥

भावार्थभाषाः -

खगोले बहवः सूर्यनक्षत्रग्रहोपग्रहादयो लोका यदितस्ततो भ्रमन्ति तन्मन्यामहे जगदीश्वरः कन्दुकैः क्रीडतीति। स एव क्रीडाकरः स्वक्रीडया सर्वं जडचेतनात्मकं जगत् सञ्चालयतीति स कुतो नास्माभिरर्चनीयो वन्दनीयश्च ॥२॥

टिप्पणी: १. ऋ० ९।८६।१७, सं॒वस॑नेष्वक्रमुः। सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः इति पाठः।