वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣢ वा꣣यु꣡मिन्द्र꣢꣯म꣣श्वि꣡ना꣢ सा꣣कं꣡ मदे꣢꣯न गच्छति । र꣢णा꣣ यो꣡ अ꣢स्य꣣ ध꣡र्म꣢णा ॥११३४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥११३४॥

मन्त्र उच्चारण
पद पाठ

सः । वा꣣यु꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣श्वि꣡ना꣢ । सा꣣क꣢म् । म꣡दे꣢꣯न । ग꣣च्छति । र꣡ण꣢꣯ । यः । अ꣣स्य । ध꣡र्म꣢꣯णा ॥११३४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1134 | (कौथोम) 4 » 2 » 2 » 7 | (रानायाणीय) 8 » 2 » 1 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर गुरु-शिष्य का विषय है।

पदार्थान्वयभाषाः -

(यः) जो शिष्य (अस्य) इस सोम के अर्थात् विद्याप्रेरक आचार्य के (धर्मणा) नियम से (रण) चलता है, (सः) वह शिष्य (मदेन साकम्) उत्साह के साथ (वायुम्) प्राणविद्या वा पवनविद्या को (इन्द्रम्) आत्मविद्या वा विद्युद्-विद्या को और (अश्विना) मन-बुद्धि की विद्या वा सूर्य-चन्द्र की विद्या को (गच्छति) प्राप्त कर लेता है ॥७॥

भावार्थभाषाः -

शिष्यों को चाहिए कि समर्पणभाव से गुरुओं के संरक्षण में रहते हुए सब विद्याएँ पढ़कर वायु, बिजली आदि के प्रयोग से यान, यन्त्र आदि चलाएँ, सब भूगोल-खगोल का ज्ञान प्राप्त करें और आध्यात्मिक सिद्धियाँ पाएँ ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्गुरुशिष्यविषय उच्यते ॥

पदार्थान्वयभाषाः -

(यः) शिष्यः (अस्य) सोमस्य विद्याप्रेरकस्य आचार्यस्य (धर्मणा) नियमेन (रण) रणति चलति। [रण शब्दार्थः गत्यर्थश्च, भ्वादिः। अत्र तिब्लोपश्छान्दसः।] (सः) शिष्यः (मदेन साकम्) उत्साहेन सह (वायुम्) प्राणविद्यां पवनविद्यां वा, (इन्द्रम्) आत्मविद्यां विद्युद्विद्यां वा, (अश्विना) मनोबुद्धिविद्यां सूर्यचन्द्रविद्यां वा (गच्छति) प्राप्नोति ॥७॥

भावार्थभाषाः -

शिष्यैः समर्पणभावेन गुरूणां संरक्षणे निवसद्भिः सर्वा विद्या अधीत्य वायुविद्युदादिप्रयोगेण यानयन्त्रादीनि चालनीयानि सर्वं भूगोलखगोलज्ञानं प्राप्तव्यमाध्यात्मिक्यः सिद्धयश्च सम्पादनीयाः ॥७॥

टिप्पणी: १. ऋ० ९।७।७, ‘धर्म॑णा’ इत्यत्र धर्मभिः।