वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡सृ꣢ग्र꣣मि꣡न्द꣢वः प꣣था꣡ धर्म꣢꣯न्नृ꣣त꣡स्य꣢ सु꣣श्रि꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ यो꣡ज꣢ना ॥११२८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । विदाना अस्य योजना ॥११२८॥

मन्त्र उच्चारण
पद पाठ

अ꣡सृ꣢꣯ग्रम् । इ꣡न्द꣢꣯वः । प꣣था꣢ । ध꣡र्म꣢꣯न् । ऋ꣣त꣡स्य꣢ । सु꣣श्रि꣡यः꣢ । सु꣣ । श्रि꣡यः꣢꣯ । वि꣣दानाः꣢ । अ꣣स्य । यो꣡ज꣢꣯ना ॥११२८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1128 | (कौथोम) 4 » 2 » 2 » 1 | (रानायाणीय) 8 » 2 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में विद्वानों का विषय वर्णित है।

पदार्थान्वयभाषाः -

(सुश्रियः) उत्तम श्रीवाले, (इन्दवः) तेजस्वी, ज्ञानरस से भिगोनेवाले विद्वान् गुरु लोग (ऋतस्य पथा) सत्य के मार्ग से (धर्मन्) धर्म में (असृग्रम्) तत्पर होते हैं, क्योंकि वे (अस्य) इस धर्ममार्ग की (योजना)क्रियान्वयन-पद्धतियों को (विदानाः) जानते हैं ॥१॥

भावार्थभाषाः -

विद्वान् लोग स्वयं भी सत्य और धर्म के मार्ग में चलें तथा योजनाएँ बनाकर दूसरों को भी उस मार्ग पर चलाएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ विदुषां विषयमाह।

पदार्थान्वयभाषाः -

(सुश्रियः) सुशोभाः, (इन्दवः) तेजस्विनः, ज्ञानरसेन क्लेदकाः विद्वांसो गुरवः (ऋतस्य पथा) सत्यस्य मार्गेण (धर्मन्) धर्मे। [धर्मणि इति प्राप्ते ‘सुपां सुलुक्०’। अ० ७।१।३९ इत्यनेन विभक्तेर्लुक्।] (असृग्रम्) सृज्यन्ते, तत्परा भवन्ति, यतः ते (अस्य) धर्ममार्गस्य (योजना) योजनानि, क्रियान्वयनपद्धतीः [अत्र शेर्लोपः।] (विदानाः) जानानाः भवन्ति ॥१॥

भावार्थभाषाः -

विद्वांसो जनाः स्वयमपि सत्यस्य धर्मस्य च मार्गे चलन्तु, योजना निर्मायान्यानपि च तस्मिन् मार्गे प्रवर्तयन्तु ॥१॥

टिप्पणी: १. ऋ० ९।७।१, ‘योज॑नम्’ इति पाठः।