वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣣मीचीना꣡स꣢ आशत꣣ हो꣡ता꣢रः स꣣प्त꣡जा꣢नयः । प꣣द꣡मे꣢꣯कस्य꣣ पि꣡प्र꣢तः ॥११२५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समीचीनास आशत होतारः सप्तजानयः । पदमेकस्य पिप्रतः ॥११२५॥

मन्त्र उच्चारण
पद पाठ

स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । आ꣣शत । हो꣡ता꣢꣯रः । स꣣प्त꣡जा꣢नयः । स꣣प्त꣢ । जा꣣नयः । पद꣢म् । ए꣡क꣢꣯स्य । पि꣡प्र꣢꣯तः ॥११२५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1125 | (कौथोम) 4 » 2 » 1 » 10 | (रानायाणीय) 8 » 1 » 1 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर गुरु-शिष्य का विषय है।

पदार्थान्वयभाषाः -

(समीचीनासः) भली-भाँति पढ़ाने आदि कर्म में तत्पर, (सप्तजानयः) अग्नि की सात ज्वालाएँ, जिन्हें पत्नी के समान प्रिय हैं अर्थात् जो अग्निहोत्री हैं, ऐसे (होतारः) विद्यायज्ञ के होता के समान विद्वान् गुरु लोग (एकस्य) एक परमेश्वर के (पदम्) स्वरूप को (पिप्रतः) छात्रों के अन्तःकरण में भरते हुए (आशत) विद्यागृह में कार्यरत रहते हैं ॥१०॥ अग्नि की सात ज्वालाएँ मु० उप० १।२।४ में प्रोक्त ‘काली, कराली, मनोजवा, सुलोहिता, सुधूम्रवर्णा, स्फुलिङ्गिनी और विश्वरुची’ समझनी चाहिएँ ॥१०॥

भावार्थभाषाः -

गुरु-शिष्य आपस में मिलकर विद्या-यज्ञ को सिद्ध करेंऔर विविध विद्याओं के पढ़ने-पढ़ाने के साथ ब्रह्म के स्वरूप को भी साक्षात् करें तथा कराएँ ॥१०॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्गुरुशिष्यविषयमाह।

पदार्थान्वयभाषाः -

(समीचीनासः) सम्यग् अध्यापनादिकर्मणि व्यापृताः, (सप्तजानयः) अग्नेः सप्त ज्वालाःजायाः जायावत् प्रियाः येषां ते अग्निहोत्रिणः इत्यर्थः। [जायाया निङ्। अ० ५।४।१३४ इत्यनेन जायाशब्दान्तस्य निङादेशः।] (होतारः) विद्यायज्ञस्य होतृतुल्याः सोमाः। विद्वांसो गुरवः (एकस्य) अद्वितीयस्य परमेश्वरस्य (पदम्) स्वरूपम् (पिप्रतः) छात्राणामन्तःकरणे पूरयन्तः (आशत) विद्यागृहे व्याप्नुवन्ति ॥१०॥

भावार्थभाषाः -

गुरुशिष्याः परस्परं मिलित्वा विद्यायज्ञं साध्नुवन्तु। विविधविद्यानामध्ययनाध्यापनेन सह ब्रह्मणः स्वरूपमपि साक्षात् कुर्वन्तु कारयन्तु च ॥१०॥

टिप्पणी: १. ऋ० ९।१०।७, ‘आशत’, ‘सप्तजानयः’ इत्यत्र ‘आसते॒’, ‘स॒प्तजा॑मयः’।