वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣡प꣢ नः꣣ स꣢व꣣ना꣡ ग꣢हि꣣ सो꣡म꣢स्य सोमपाः पिब । गो꣣दा꣢꣫ इद्रे꣣व꣢तो꣣ म꣡दः꣢ ॥१०८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद्रेवतो मदः ॥१०८८॥

मन्त्र उच्चारण
पद पाठ

उ꣡प꣢꣯ । नः꣣ । स꣡व꣢꣯ना । आ । ग꣣हि । सो꣡म꣢꣯स्य । सो꣡मपाः । सोम । पाः । पिब । गोदाः꣢ । गो꣣ । दाः꣢ । इत् । रे꣣व꣡तः꣢ । म꣡दः꣢꣯ ॥१०८८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1088 | (कौथोम) 4 » 1 » 15 » 2 | (रानायाणीय) 7 » 5 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, राजा, आचार्य योगी और शिल्पकार का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे इन्द्र अर्थात् परमात्मा, राजा, आचार्य, योगी वा शिल्पकार ! आप (नः) हमारे (सवना) उपासना-यज्ञों में, प्रजाओं से किये गये उत्सवों में, शिक्षा-सत्रों में, योग-शिविरों में वा शिल्प-यज्ञों में (आगहि) आओ (सोमपाः) रस का पान करनेवाले आप (सोमस्य) भक्ति-रस, वीर-रस, विद्या-रस, ध्यान-रस वा कला-रस को (पिब) पान करो। (रेवतः) ऐश्वर्यवान् आपका (मदः) उत्साह (इत्) सचमुच (गोदाः) अध्यात्म प्रकाशों का, गायों का, वेदवाणियों का, योगशास्त्र के वचनों का वा शिल्पशास्त्र के वचनों का देनेवाला है ॥२॥

भावार्थभाषाः -

परमात्मा की उपासना करके और राजा, आचार्य, योगी तथा शिल्पकार का सत्कार करके उनसे यथायोग्य लाभ सबको पाना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो नृपतेराचार्यस्य योगिनः शिल्पकारस्य च विषयमाह।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् राजन् आचार्य योगिन् शिल्पकार वा ! त्वम् (नः) अस्माकम् (सवना) उपासनायज्ञान्, प्रजाभिः कृतानुत्सवान्, शिक्षासत्राणि, योगशिविराणि शिल्पयज्ञान् वा (आ गहि) आगच्छ, (सोमपाः) रसस्य पाता त्वम् (सोमस्य) भक्तिरसस्य वीररसस्य, विद्यारसस्य, ध्यानरसस्य, कलारसस्य वा (पिब) पानं कुरु। (रेवतः) रयिमतः ऐश्वर्यवतः तव (मदः) उत्साहः (इत्) सत्यमेव (गोदाः) गवाम् अध्यात्मप्रकाशानाम्, धेनूनाम्, वेदवाचाम् योगशास्त्रवाचाम्, शिल्पशास्त्रवाचां वा दाता अस्ति ॥२॥२

भावार्थभाषाः -

परमात्मानमुपास्य नृपतिमाचार्यं योगिनं शिल्पकारं च सत्कृत्य तत्सकाशाद् यथायोग्यं लाभाः सर्वैः प्राप्तव्याः ॥२॥

टिप्पणी: १. ऋ० १।४।२, अथ० २०।५७।२, ६८।२। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यपक्षे व्याख्यातः।