वांछित मन्त्र चुनें
आर्चिक को चुनें

पु꣣नानो꣢꣫ वारे꣣ प꣡व꣢मानो अ꣣व्य꣢ये꣣ वृ꣡षो꣢ अचिक्रद꣣द्व꣡ने꣢ । दे꣣वा꣡ना꣢ꣳ सोम पवमान निष्कृ꣣तं꣡ गोभि꣢꣯रञ्जा꣣नो꣡ अ꣢र्षसि ॥१०८०

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने । देवानाꣳ सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥१०८०

मन्त्र उच्चारण
पद पाठ

पुनानः꣢ । वा꣡रे꣢꣯ । प꣡व꣢꣯मानः । अ꣡व्य꣡ये꣢ । वृ꣡षा꣢꣯ । उ꣣ । अचिक्रदत् । व꣡ने꣢꣯ । दे꣣वा꣡ना꣢म् । सो꣣म । पवमान । निष्कृत꣢म् । निः꣣ । कृत꣢म् । गो꣡भिः꣢꣯ । अ꣣ञ्जानः꣢ । अ꣣र्षसि ॥१०८०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1080 | (कौथोम) 4 » 1 » 12 » 2 | (रानायाणीय) 7 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के कर्मों का वर्णन है।

पदार्थान्वयभाषाः -

(वारे) वरणीय (अव्यये) पार्थिवलोक में (पवमानः) पहुँचता हुआ और (पुनानः) पवित्रता करता हुआ (वृषा उ) सुख आदि की वर्षा करनेवाला परमात्मा (वने) मेघजल में (अचिक्रदत्) विघुद्गर्जना कराता है। हे (पवमान) पवित्रतादायक (सोम) जगत्स्रष्टा परमात्मन् ! आप (देवानाम्) दिव्य अग्नि, जल, वायु आदि के (निष्कृतम्) घर अर्थात् भूलोक को (गोभिः) सूर्यकिरणों से (अञ्जानः) प्रकाशित करते हुए (अर्षसि) कर्मण्य बने हुए हो ॥२॥

भावार्थभाषाः -

अन्तरिक्ष में बादल गर्जाना, वर्षा द्वारा भूलोक को पवित्र करना, सूर्यकिरणों द्वारा भूमण्डल को प्रकाशित करना इत्यादि सब कर्म जगत्पति परमेश्वर ही करता है, अन्य कोई नहीं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः कर्माणि वर्ण्यन्ते।

पदार्थान्वयभाषाः -

(वारे) वरणीये (अव्यये) अविमये पार्थिवे लोके। [इयं (पृथिवी) वा अविः, इयं हीमाः सर्वाः प्रजा अवति। श० ६।१।२।३३।] (पवमानः) गच्छन् (पुनानः) पवित्रतां च कुर्वन् (वृषा उ२) सुखादिवर्षकः परमात्मा खलु (वने) मेघोदके। [वनमित्युदकनाम निघं० १।१२।] (अचिक्रदत्) स्तनयित्नुशब्दं कारयति। हे (पवमान) पवित्रतादायक (सोम) जगत्स्रष्टः परमात्मन् ! त्वम् (देवानाम्) दिव्यानामग्निजलवाय्वादीनाम् (निष्कृतम्) गृहम् भूलोकमित्यर्थः (गोभिः) सूर्यरश्मिभिः (अञ्जानः) व्यक्तं कुर्वन् प्रकाशयन् (अर्षसि) कर्मण्योऽसि ॥२॥

भावार्थभाषाः -

अन्तरिक्षे मेघगर्जनं, वृष्टिद्वारा भूलोकस्य पवित्रीकरणं, सूर्यकिरणैर्भूमण्डलस्य प्रकाशनमित्यादि सर्वं कर्म जगत्पतिः परमेश्वर एव करोति, नान्यः कश्चित् ॥२॥

टिप्पणी: १. ऋ० ९।१०७।२२, ‘मृंजा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑चक्रदो॒ वने॑’ इति पूर्वार्द्धपाठः। २. ‘वृषः वृषभसदृशः’ इति सायणीयं व्याख्यानं तु पदकारविरुद्धम्, पदपाठे ‘वृ꣡षा उ꣣’ इति पदच्छेदात्।