वांछित मन्त्र चुनें
आर्चिक को चुनें

तो꣣शा꣡सा꣢ रथ꣣या꣡वा꣢ना वृत्र꣣ह꣡णाप꣢꣯राजिता । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् ॥१०७४॥

मन्त्र उच्चारण
पद पाठ

तोशा꣡सा꣢ । र꣣थया꣡वा꣢ना । र꣣थ । या꣡वा꣢꣯ना । वृ꣣त्रह꣡णा꣢ । वृ꣣त्र । ह꣡ना꣢꣯ । अ꣡प꣢꣯राजिता । अ । प꣣राजिता । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1074 | (कौथोम) 4 » 1 » 10 » 2 | (रानायाणीय) 7 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय वर्णित है।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मा और प्राण एवं राजा और सेनापति ! (तोशासा) सन्तुष्टि करनेवाले, (रथयावाना) देहरूप रथ से वा विमान आदि यान से गमन करनेवाले, (वृत्रहणा) शत्रु, विघ्न, पाप आदि को नष्ट करनेवाले, (अपराजिता) पराजित न होनेवाले तुम दोनों (तस्य) उस-उस कर्म को (बोधतम्) करना वा कराना जानो ॥२॥

भावार्थभाषाः -

जीवात्मा और प्राण एवं राजा और सेनापति को नेता बनाकर वैयक्तिक, सामाजिक और राष्ट्रिय उन्नति सबको सिद्ध करनी चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मप्राणौ नृपतिसेनापती वा ! (तोशासा२) तोशसौ सन्तुष्टिकरौ। [तुष प्रीतौ, बाहुलकादौणादिकः असच् प्रत्ययः। मध्यस्थस्य अत्त्वस्य दीर्घश्छान्दसः। वर्णव्यत्ययेन षकारस्य तालव्यादेशः।] (रथयावाना) रथयावानौ रथेन देहरथेन विमानादियानेन वा गन्तारौ। [रथोपपदात् या प्रापणे धातोः छन्दसीवनिपौ च वक्तव्यौ। वा०, अ० ५।२।१२२ इत्यनेन वनिप् प्रत्ययः।] (वृत्रहणा) शत्रुविघ्नपापादीनां हन्तारौ, (अपराजिता) अपराजितौ च युवाम् (तस्य) तत्तत्कर्मणः (बोधतम्) कर्तुं कारयितुं च जानीतम् ॥२॥

भावार्थभाषाः -

जीवात्मप्राणौ नृपतिसेनापती च नेतारौ वृत्वा वैयक्तिकी सामाजिकी राष्ट्रिया चोन्नतिः सर्वैः साधनीया ॥२॥

टिप्पणी: १. ऋ० ८।३८।२। २. तोशासा शत्रून् हिंसन्तौ—इति सा०। दीप्तिसम्पन्नौ—इति वि०।