वांछित मन्त्र चुनें
आर्चिक को चुनें

ते꣡ स्या꣢म देव वरुण꣣ ते꣡ मि꣢त्र सू꣣रि꣡भिः꣢ स꣣ह꣢ । इ꣢ष꣣꣬ꣳ स्व꣢꣯श्च धीमहि ॥१०६९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ते स्याम देव वरुण ते मित्र सूरिभिः सह । इषꣳ स्वश्च धीमहि ॥१०६९॥

मन्त्र उच्चारण
पद पाठ

ते꣢ । स्या꣣म । देव । वरुण । ते꣢ । मि꣣त्र । मि । त्र । सूरि꣡भिः꣢ । स꣣ह꣢ । इ꣡ष꣢꣯म् । स्वऽ३रि꣡ति꣢ । च꣣ । धीमहि ॥१०६९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1069 | (कौथोम) 4 » 1 » 8 » 3 | (रानायाणीय) 7 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे वरुण और मित्र से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (देव) प्रकाशक, ज्ञानी (वरुण) वरणीय जीवात्मन् ! हम (ते) तेरे (स्याम) होवें। हे (मित्र) मित्र परमात्मन् ! (सूरिभिः सह) विद्वानों सहित, हम (ते) तेरे (स्याम) होवें। (इषम्) अभीष्ट ऐश्वर्य को (स्वः च) और आनन्द को (धीमहि) धारण करें ॥३॥

भावार्थभाषाः -

परमात्मा और जीवात्मा की मित्रता प्राप्त करके सब मनुष्य ज्ञानवान्, प्रकाशवान्, आनन्दवान् और ऐश्वर्यवान् हों तथा मुक्ति को प्राप्त करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ वरुणं मित्रं च प्रार्थयते।

पदार्थान्वयभाषाः -

हे (देव) प्रकाशक, ज्ञानवन् (वरुण) वरणीय जीवात्मन् ! वयम् (ते) तव (स्याम) भवेम, हे (मित्र) सखे परमात्मन् ! (सूरिभिः सह) विद्वद्भिः साकम्, वयम् (ते) तव (स्याम) भवेम। (इषम्) अभीष्टम् ऐश्वर्यम् (स्वः च) आनन्दं च (धीमहि) दधीमहि। [डुधाञ् धातोर्लिङि ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् शबभावः ईत्वं च] ॥३॥

भावार्थभाषाः -

परमात्मजीवात्मनोः सख्यं प्राप्य सर्वे मनुष्या ज्ञानवन्तः प्रकाशवन्तः सानन्दा ऐश्वर्यवन्तः प्राप्तमोक्षाश्च भवेयुः ॥३॥

टिप्पणी: १. ऋ० ७।६६।९।