वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡ना꣢ च सोम꣣ जे꣡षि꣢ च꣣ प꣡व꣢मान꣣ म꣢हि꣣ श्र꣡वः꣢ । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०४७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस्कृधि ॥१०४७॥

मन्त्र उच्चारण
पद पाठ

स꣡न꣢꣯ । च꣣ । सोम । जे꣡षि꣢꣯ । च꣣ । प꣡व꣢꣯मान । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । ꣣कृधि ॥१०४७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1047 | (कौथोम) 4 » 1 » 4 » 1 | (रानायाणीय) 7 » 2 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में सोम नाम से जीवात्मा को उद्बोधन है।

पदार्थान्वयभाषाः -

हे (पवमान) गतिशील, कर्मशूर, पवित्रतादायक (सोम) ऐश्वर्यवान्, शुभगुणकर्मों के प्रेरक जीवात्मन् ! तू (महि श्रवः) महान् यश व महान् शास्त्रश्रवण को (सन) प्राप्त कर, (जेषि च) और संसार के समराङ्गण में विजयलाभ कर। (अथ) और उसके अनन्तर (नः) हमें भी (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) कर ॥१॥

भावार्थभाषाः -

जो स्वयं परमात्मा का उपासक, पुरुषार्थी, शास्त्र की मर्यादा को सीखा हुआ और विजयशील है, वही दूसरों को प्रशस्त गुण-कर्मोंवाला परमैश्वर्यशाली बना सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमनाम्ना जीवात्मानमुद्बोधयति।

पदार्थान्वयभाषाः -

हे (पवमान) गतिशील, कर्मशूर पवित्रताप्रद (सोम) ऐश्वर्यवन् शुभगुणकर्मप्रेरक जीवात्मन् ! त्वम् (महि श्रवः) महद् यशः, महत् शास्त्रश्रवणं वा (सन२) संभजस्व। [षण सम्भक्तौ, लोटि मध्यमैकवचने रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३५’ इति दीर्घः।] (जेषि च) संसारसमराङ्गणे विजयस्व च। अथ तदनन्तरं च (नः) अस्मानपि (वस्यसः) वसीयसः, अतिशयेन वसुमतः (कृधि) कुरु। [संहितायाम् ‘कः करत्करतिकृधिकृतेष्वनदितेः। अ० ८।३।५०’ इत्यनेन विसर्जनीयस्य सकारादेशः] ॥१॥

भावार्थभाषाः -

यः स्वयं परमात्मोपासकः पुरुषार्थी गृहीतशास्त्रमर्यादो विजयशीलश्चास्ति स एवान्यान् प्रशस्तगुणकर्मवतः परमैश्वर्यशालिनः कर्त्तुं शक्नोति ॥१॥

टिप्पणी: १. ऋ० ९।४।१। २. सनाशब्दः सदावाची। सदा जेषि च शत्रून्—इति वि०। सायणमते तु ‘सना’ इति क्रियापदम् ‘द्व्यचोऽतस्तिङः’ (६।३।१३५) इति दीर्घः। विवरणकारमते तु ‘सना’ सदार्थमव्ययमिति ‘निपातस्य च’ (६।३।१३६) इति दीर्घः—इति सामश्रमी।