वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣣मुद्रो꣢ अ꣣प्सु꣡ मा꣢मृजे विष्ट꣣म्भो꣢ ध꣣रु꣡णो꣢ दि꣣वः꣢ । सो꣡मः꣢ प꣣वि꣡त्रे꣢ अस्म꣣युः꣢ ॥१०४१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥१०४१॥

मन्त्र उच्चारण
पद पाठ

स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । अ꣣प्सु꣢ । मा꣣मृजे । विष्टम्भः꣢ । वि꣣ । स्तम्भः꣢ । ध꣣रु꣡णः꣢ । दि꣣वः꣢ । सो꣡मः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣स्मयुः꣢ ॥१०४१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1041 | (कौथोम) 4 » 1 » 3 » 5 | (रानायाणीय) 7 » 1 » 3 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा का शुद्धिकार्य वर्णित है।

पदार्थान्वयभाषाः -

(समुद्रः) आनन्द-रसों को उमड़ानेवाला, (विष्टम्भः) सबको सहारा देनेवाला, (दिवः) सूर्य को (धरुणः) थामनेवाला, (अस्मयुः) हमसे प्रीति करनेवाला (सोमः) जगत्स्रष्टा परमेश्वर (पवित्रे) वायु में और (अप्सु) जलों में (मामृजे) नित्य शुद्धि करता रहता है ॥५॥

भावार्थभाषाः -

यदि जल, वायु आदि प्राकृतिक पदार्थों को सूर्य द्वारा प्रतिदिन जगदीश्वर शुद्ध न करता रहता तो मलों के पुञ्ज होकर वे किसी के उपयोग के योग्य भी न रहते ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः शुद्धिकार्यं वर्णयति।

पदार्थान्वयभाषाः -

(समुद्रः) आनन्दरसान् उद्रेचयिता। [समुद्रः कस्मात् ? समुद्द्रवन्त्यस्मादापः। निरु० २।१०।] (विष्टम्भः) सर्वेषामाश्रयदाता, (दिवः) सूर्यस्य (धरुणः) धारकः। [धरतीति धरुणः। धृञ् धारणे बाहुलकादौणादिकः उन प्रत्ययः।] (अस्मयुः) अस्मान् कामयमानः (सोमः) जगत्स्रष्टा परमेश्वरः (पवित्रे) वायौ। [वायुः पवित्रमुच्यते। निरु० ५।६।] (अप्सु) उदकेषु च (मामृजे) नित्यं मार्जनं शुद्धिं करोति। [पवित्रम् अपः ममृजे इति प्राप्ते द्वितीयार्थे सप्तमी। मृजूष् शुद्धौ, लिटि ‘तुजादीनां दीर्घोभ्यासस्य। अ० ६।१।७’ इत्यभ्यासदीर्घः] ॥५॥

भावार्थभाषाः -

यदि जलवाय्वादीन् प्राकृतिकपदार्थान् सूर्यद्वारा दिने दिने जगदीश्वरो नामार्क्ष्यत् तर्हि मलानां पुञ्जभूतास्ते कस्यचिदुपयोगयोग्या अपि नाभविष्यन् ॥५॥

टिप्पणी: १. ऋ० ९।२।५।