वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वामदेवः छन्द: गायत्री स्वर: षड्जः काण्ड: आग्नेयं काण्डम्

अ꣢ग्ने꣣ वि꣡व꣢स्व꣣दा꣡ भ꣢रा꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ म꣣हे꣢ । दे꣣वो꣡ ह्यसि꣢꣯ नो दृ꣣शे꣢ ॥१०

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने विवस्वदा भरास्मभ्यमूतये महे । देवो ह्यसि नो दृशे ॥१०

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । आ꣢ । भ꣣र । अस्म꣡भ्य꣢म् । ऊ꣣त꣡ये꣢ । म꣣हे꣢ । दे꣣वः꣢ । हि । अ꣡सि꣢꣯ । नः꣢ । दृशे꣢ ॥१०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 10 | (कौथोम) 1 » 1 » 1 » 10 | (रानायाणीय) 1 » 1 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमात्मा के पास से परम ज्योति की प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (अग्ने) परम पिता परमात्मन् ! आप (महे) महान् (ऊतये) रक्षा के लिए (अस्मभ्यम्) हमें (विवस्वत्) अविद्यान्धकार को निवारण करनेवाला अध्यात्म-प्रकाश (आ भर) प्रदान कीजिए। (हि) क्योंकि, आप (नः) हमारे (दृशे) दर्शन के लिए, हमें विवेकदृष्टि प्रदान करने के लिए (हि) निश्चय ही (देवः) प्रकाश देनेवाले (असि) हैं ॥१०॥ श्लेषालङ्कार से मन्त्र की सूर्यपरक अर्थयोजना भी करनी चाहिए ॥१०॥

भावार्थभाषाः -

सूर्यरूप अग्नि जैसे जीवों की रक्षा के लिए अन्धकार-निवारक ज्योति प्रदान करता है, वैसे ही परमेश्वर अविद्या, अस्मिता, राग, द्वेष, मोह आदि रूप अन्धकार के निवारण के लिए हमें आध्यात्मिक तेज प्रदान करे ॥१०॥ प्रथम प्रपाठक, प्रथम अर्ध में प्रथम दशति समाप्त। प्रथम अध्याय में प्रथम खण्ड समाप्त।

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः सकाशात् परमं ज्योतिः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) परमपितः परमात्मन् ! त्वम् (महे) महत्यै। मह पूजायामिति धातोः क्विपि चतुर्थ्यैकवचने रूपम्। (ऊतये) रक्षायै। रक्षणार्थाद् अवतेः ऊतियूतिजूति० अ० ३।३।९७ इत्यनेन क्तिन् स चोदात्तः। ज्वरत्वरस्रिव्यविमवामुपधायाश्च अ० ६।४।२० इति वकारस्योपधायाश्च स्थाने ऊठ्। (अस्मभ्यम्) अस्मदर्थम् (विवस्वत्१) विवासयति तमांसि इति विवस्वत् अविद्यान्धकारनिवारकम् अध्यात्मप्रकाशम् (आ भर) आहर। हृञ् हरणे धातोः हृग्रहोर्भश्छन्दसि अ० ८।२।३२ वा० इति वार्तिकेन हस्य भः। (हि) यस्मात्, त्वम् (नः) अस्माकम् (दृशे) दर्शनाय, विवेकदृष्टिप्रदानाय। दृशे विख्ये च अ० ३।४।११ इति निपातनात् तुमर्थे केप्रत्ययः। (देवः) प्रकाशकः। द्युत्यर्थाद् दिवु धातोः पचाद्यच्। (असि) वर्तते ॥१०॥ श्लेषालङ्कारेण मन्त्रः सूर्यपक्षेऽपि योजनीयः ॥१०॥

भावार्थभाषाः -

सूर्याग्निर्यथा जीवानां रक्षणाय तमोनिरासकं ज्योतिः प्रयच्छति, तथा परमेश्वरोऽविद्यास्मितारागद्वेषमोहाद्यन्धकारनिरासायास्मभ्यम् आध्यात्मिकं तेजः प्रदद्यात् ॥१०॥ इति प्रथमे प्रपाठके, प्रथमार्धे प्रथमा दशतिः। इति प्रथमेऽध्याये प्रथमः खण्डः।

टिप्पणी: १. विवस्वत् विवासनवत् तमसां विवासनकरम्। किं तत्? सामर्थ्यात् ज्योतिः इति वि०। विवासयत् तमांसि तेजः इति भ०। विवस्वत् स्वर्गादिलोकेषु विशेषेण निवासस्य हेतुभूतमिदं कर्म आभर सम्पादय इति सा०।