ऋषि खोजें

अथर्ववेद में गोतमः के 28 संदर्भ मिले

देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः। तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

आपो न देवीरुप यन्ति होत्रियमव पश्यन्ति विततं यथा रजः। प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः। असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया। सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि। ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥