ऋषि खोजें

अथर्ववेद में गृत्समदः के 30 संदर्भ मिले

देवता : इन्द्रः ऋषि : गृत्समदः छन्द : त्रिष्टुप् स्वर : सूक्त-३४

यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात्। यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥


देवता : इन्द्रः ऋषि : गृत्समदः छन्द : त्रिष्टुप् स्वर : सूक्त-३४

यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्। सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥


देवता : इन्द्रः ऋषि : गृत्समदः छन्द : त्रिष्टुप् स्वर : सूक्त-३४

यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून्। यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥


देवता : मरुद्गणः ऋषि : गृत्समदः छन्द : जगती स्वर : सूक्त-६७

यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत। आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥


देवता : अग्निः ऋषि : गृत्समदः छन्द : जगती स्वर : सूक्त-६७

आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु। प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥


देवता : द्रविणोदाः ऋषि : गृत्समदः छन्द : जगती स्वर : सूक्त-६७

यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते। अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥


देवता : इन्द्रः ऋषि : गृत्समदः छन्द : अष्टिः स्वर : सूक्त-९५

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्। स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥


देवता : इन्द्रः ऋषि : गृत्समदः छन्द : शक्वरी स्वर : सूक्त-९५

त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम्। अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥