ऋषि खोजें

अथर्ववेद में अष्टकः के 4 संदर्भ मिले

देवता : इन्द्रः ऋषि : अष्टकः छन्द : त्रिष्टुप् स्वर : सूक्त-२५

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्। इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥


देवता : हरिः ऋषि : अष्टकः छन्द : त्रिष्टुप् स्वर : सूक्त-३३

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्। इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥