ऋषि खोजें

अथर्ववेद में सुदाः पैजवनः के 2 संदर्भ मिले

देवता : इन्द्रः ऋषि : सुदाः पैजवनः छन्द : शक्वरी स्वर : सूक्त-९५

प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत। अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥


देवता : इन्द्रः ऋषि : सुदाः पैजवनः छन्द : शक्वरी स्वर : सूक्त-९५

वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः। अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु। नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥