ऋषि खोजें

ऋग्वेद में सुदाः पैजवनः के 7 संदर्भ मिले

देवता : इन्द्र: ऋषि : सुदाः पैजवनः छन्द : शक्वरी स्वर : धैवतः

प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥


देवता : इन्द्र: ऋषि : सुदाः पैजवनः छन्द : शक्वरी स्वर : धैवतः

त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥


देवता : इन्द्र: ऋषि : सुदाः पैजवनः छन्द : शक्वरी स्वर : धैवतः

वि षु विश्वा अरातयोऽर्यो नशन्त नो धिय: । अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥


अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥