वांछित मन्त्र चुनें

यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा । ब्रह्म॒ तेन॑ पुनीहि नः ॥

अंग्रेज़ी लिप्यंतरण

yat te pavitram arciṣy agne vitatam antar ā | brahma tena punīhi naḥ ||

पद पाठ

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चिषि॑ । अग्ने॑ । विऽत॑तम् । अ॒न्तः । आ । ब्रह्म॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ॥ ९.६७.२३

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:23 | अष्टक:7» अध्याय:2» वर्ग:17» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:23


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानस्वरूप परमात्मन् ! (यत्) जो (ते अन्तः) तुममें (पवित्रम्) पवित्र (आविततं) विस्तृत (अर्चिषि) ज्योतियें हैं, (तेन) उनसे (ब्रह्म) हे परमात्मन् ! (नः) हम लोगों को (पुनीहि) पवित्र करिये ॥२३॥
भावार्थभाषाः - ब्रह्म शब्द के अर्थ यहाँ परमात्मा के हैं। सायणाचार्य ने इसके अर्थ शरीर के किये हैं, जो कि वेदाशय से सर्वथा विरुद्ध है ॥२३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अग्ने) ज्ञानस्वरूप जगन्नियन्तः ! (यत्) यानि (ते अन्तः) त्वयि (पवित्रम्) शुद्धानि (आविततम्) विस्तृतानि (अर्चिषि) ज्योतींषि (तेन) तैः (ब्रह्म) हे परमेश्वर ! (नः) अस्मान् (पुनीहि) पवित्रय ॥२३॥