वांछित मन्त्र चुनें

असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒: कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृध॑: ॥

अंग्रेज़ी लिप्यंतरण

asṛgran devavītaye tyāsaḥ kṛtvyā iva | kṣarantaḥ parvatāvṛdhaḥ ||

पद पाठ

असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव । क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥ ९.४६.१

ऋग्वेद » मण्डल:9» सूक्त:46» मन्त्र:1 | अष्टक:7» अध्याय:1» वर्ग:3» मन्त्र:1 | मण्डल:9» अनुवाक:2» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब पदार्थविद्या के जाननेवाले विद्वानों के गुणों का उपदेश करते हैं।

पदार्थान्वयभाषाः - उस परमात्मा द्वारा (पर्वतावृधः) ज्ञान और कर्म से बढ़े हुए (क्षरन्तः) उपदेश को देनेवाले (कृत्व्याः इव) कर्मयोगियों के समान (अत्यासः) सर्वकर्मों में व्यापक विद्वान् (देववीतये) देवों के तृप्तिकारक यज्ञ के लिये (असृग्रन्) पैदा किये जाते हैं ॥१॥
भावार्थभाषाः - परमात्मा ज्ञानरूप यज्ञ के लिये ज्ञानी-विज्ञानी पुरुषों को उत्पन्न करता है, इसलिये सब मनुष्यों को चाहिये कि वे कर्म्मयोगी तथा ज्ञानयोगी विद्वानों को बुलाकर अपने यज्ञादि कर्म्मों का आरम्भ किया करें ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ पदार्थविद्याविदां विदुषां गुणा उपदिश्यन्ते।

पदार्थान्वयभाषाः - तेन परमात्मना (पर्वतावृधः) ज्ञानेन कर्मणा च वृद्धाः (क्षरन्तः) उपदेशं ददानाः (कृत्व्याः इव) कर्मयोगिनु इव (अत्यासः) सर्वस्मिन् कर्मणि व्यापका विद्वांसः (देववीतये) देवानां तर्पकाय यज्ञाय (असृग्रन्) सृज्यन्ते ॥१॥