वांछित मन्त्र चुनें

ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष । अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥

अंग्रेज़ी लिप्यंतरण

tigmam āyudham marutām anīkaṁ kas ta indra prati vajraṁ dadharṣa | anāyudhāso asurā adevāś cakreṇa tām̐ apa vapa ṛjīṣin ||

पद पाठ

ति॒ग्मम् । आयु॑धम् । म॒रुता॑म् । अनी॑कम् । कः । ते॒ । इ॒न्द्र॒ । प्रति॑ । वज्र॑म् । द॒ध॒र्ष॒ । अ॒ना॒यु॒धासः॑ । असु॑राः । अ॒दे॒वाः । च॒क्रेण॑ । तान् । अप॑ । व॒प॒ । ऋ॒जी॒षि॒न् ॥ ८.९६.९

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:9 | अष्टक:6» अध्याय:6» वर्ग:33» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:9