वांछित मन्त्र चुनें

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑: स॒हस्रै॑: । आव॒त्तमिन्द्र॒: शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥

अंग्रेज़ी लिप्यंतरण

ava drapso aṁśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ | āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta ||

पद पाठ

अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ । आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥ ८.९६.१३

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:13 | अष्टक:6» अध्याय:6» वर्ग:34» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:13