वांछित मन्त्र चुनें

अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिर॑: । वज्रे॑ण श॒तप॑र्वणा ॥

अंग्रेज़ी लिप्यंतरण

ayam indro marutsakhā vi vṛtrasyābhinac chiraḥ | vajreṇa śataparvaṇā ||

पद पाठ

अ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ । वज्रे॑ण । श॒तऽप॑र्वणा ॥ ८.७६.२

ऋग्वेद » मण्डल:8» सूक्त:76» मन्त्र:2 | अष्टक:6» अध्याय:5» वर्ग:27» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे भगवन् ! (परस्याः) अन्य (संवतः) चोर डाकू आदिकों की सभा को (अधि) छोड़ और नष्ट कर। (अवरान्) तेरे अधीन हम लोगों की (अभ्यातर) ओर आ और (यत्र+अहं+अस्मि) मैं उपासक होऊँ। (तान्+अव) उनकी सहायता कर ॥१५॥
भावार्थभाषाः - जहाँ पर ईश्वरभक्त ऋषिगण विराजमान होते हैं, वहाँ अवश्य कल्याण होता है ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे भगवन् ! परस्याः=अन्यस्याः। संवतः=लुण्ठकादीनां सभा। अधि=वर्जयित्वा। अवरान्=तवाधीनान् अस्मान्। अभ्यातर=आगच्छ। यत्र=येषु मनुष्येषु। अहमस्मि। तान् अव=रक्ष ॥१५॥