वांछित मन्त्र चुनें

वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् । इन्द्रा॒त्परि॑ त॒न्वं॑ ममे ॥

अंग्रेज़ी लिप्यंतरण

vācam aṣṭāpadīm ahaṁ navasraktim ṛtaspṛśam | indrāt pari tanvam mame ||

पद पाठ

वाच॑म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् । इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥ ८.७६.१२

ऋग्वेद » मण्डल:8» सूक्त:76» मन्त्र:12 | अष्टक:6» अध्याय:5» वर्ग:28» मन्त्र:6 | मण्डल:8» अनुवाक:8» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे परमेश्वर ! (ओजसा) स्वशक्ति से (वज्रम्) अपने न्यायदण्ड को (शिशानः) तीक्ष्ण करता हुआ तू (दिविष्टिषु) इस संसारपालनरूप क्रिया में (सुतम्) स्वयमेव शुद्ध कर बनाए हुए (सोमम्) निखिल पदार्थ की (पिब+इत्) रक्षा ही कर, जिस हेतु तू (मरुत्सखा) समस्त प्राणों का सखा है ॥९॥
भावार्थभाषाः - ईश्वर जिस कारण सकल आत्माओं का सखा है और ये आत्मा भोज्यादि पदार्थों के विना नहीं रह सकते, अतः पदार्थों की रक्षा करना उसका कर्त्तव्य है ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र=परमेश्वर ! ओजसा=स्वशक्त्या। वज्रम्= स्वन्यायदण्डम्। शिशानः=तीक्ष्णीकुर्वन् त्वम्। दिविष्टिषु= संसारपालनयज्ञेषु। सुतं=स्वयमेव निष्पादितम्। सोमम्=सर्वं वस्तु। पिब+इत्=पालयैव। यतस्त्वम्। मरुत्सखासि ॥९॥