वांछित मन्त्र चुनें

इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा । म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥

अंग्रेज़ी लिप्यंतरण

imaṁ nu māyinaṁ huva indram īśānam ojasā | marutvantaṁ na vṛñjase ||

पद पाठ

इ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा । म॒रुत्व॑न्तम् । न वृ॒ञ्जसे॑ ॥ ८.७६.१

ऋग्वेद » मण्डल:8» सूक्त:76» मन्त्र:1 | अष्टक:6» अध्याय:5» वर्ग:27» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:1


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यस्य+नमस्विनः) जिस परमात्मभक्त के (वा) अथवा (अदुर्मखस्य) अच्छे शुभ कर्म करनेवाले के (शमीम्) कर्म में विद्वद्गण (अजुषत्) जाते और उसके कर्म को शुद्ध करवाते (तं+घ+इत्) उसी पुरुष को (अग्निः) परमात्मा (वृधा) सर्व वस्तु की वृद्धि करके (अवति) बचाता है ॥१४॥
भावार्थभाषाः - प्रत्येक शुभकर्म में विद्वानों का सत्कार और उनसे शुद्धकर्म करावे, तभी कल्याण होता है ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - यस्य+नमस्विनः=यस्य+ईश्वरोपासकस्य। अदुर्मखस्य वा=अदुष्टयागस्य वा। शमीं=कर्म। विद्वद्गणः। अजुषत्=सेवते। तं+घ+इत्=तमेव पुरुषम्। अग्निः परमात्मदेवः। वृधा+अवति=वृद्ध्या रक्षति ॥१४॥