वांछित मन्त्र चुनें

यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अङ्गिरः । स पा॑वक श्रुधी॒ हव॑म् ॥

अंग्रेज़ी लिप्यंतरण

yaṁ tvā gopavano girā caniṣṭhad agne aṅgiraḥ | sa pāvaka śrudhī havam ||

पद पाठ

यम् । त्वा॒ । गो॒पव॑नः । गि॒रा । चनि॑ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । सः । पा॒व॒क॒ । श्रु॒धि॒ । हव॑म् ॥ ८.७४.११

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:11 | अष्टक:6» अध्याय:5» वर्ग:23» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वाधार जगदीश ! (ते) आपकी कृपा से प्राप्त (सा) वह सुमति (शन्तमा) जगत् में कल्याणकारिणी (चनिष्ठा) बहु अन्नवती (प्रिया) और लोकप्रिया (भवतु) होवे, (तया) उस कल्याणी बुद्धि से (सुष्टुतः) अच्छे प्रकार प्रार्थित होकर तू (वर्धस्व) हम लोगों को बढ़ा ॥८॥
भावार्थभाषाः - हे मनुष्यों ! यदि उसकी कृपा से तुममें नवीन और तीव्र बुद्धि उत्पन्न हो, तो उससे जगत् का कल्याण और ईश्वर की स्तुति करो ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने=सर्वाधार ईश ! ते=तव कृपया। सा=मतिः। शन्तमा=कल्याणकारिणी। चनिष्ठा=बहुधनवती। प्रिया च भवतु। तया+सुष्टुतः=प्रार्थितः। वर्धस्व=अस्मान् वर्धय ॥८॥