वांछित मन्त्र चुनें

अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्र॑: कृणोतु सा॒तये॑ । न यं धूर्व॑न्ति धू॒र्तय॑: ॥

अंग्रेज़ी लिप्यंतरण

asmākaṁ su ratham pura indraḥ kṛṇotu sātaye | na yaṁ dhūrvanti dhūrtayaḥ ||

पद पाठ

अस्माक॒म् । सु । रथ॑म् । पु॒रः । इन्द्रः॑ । कृ॒णो॒तु॒ । सा॒तये॑ । न । यम् । धूर्व॑न्ति । धू॒र्तयः॑ ॥ ८.४५.९

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:43» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (उत) और (मघवन्) हे धनसंयुक्त आत्मन् ! (त्वम्+शृणु) तू यह सुन (यत्) जो वस्तु (ते) तुझसे उपासक (वष्टि) चाहता है, (तत्) उस वस्तु को (ववक्षि) उसके लिये ले आता है, (यद्+वीळयासि) जिसको तू दृढ़ करता है (तत्+वीळु) वह दृढ़ ही होता है ॥६॥
भावार्थभाषाः - यह समस्त वर्णन सिद्ध जितेन्द्रिय आत्मा का है, यह ध्यान रखना चाहिये। भाव इसका यह है कि यदि आत्मा वश में हो और ईश्वरीय नियमवित् हो, तो उस आत्मा से कौन वस्तु प्राप्त नहीं होती। लोग आत्मा को नहीं जानते, अतः वे स्वयं दरिद्र बने रहते हैं। हे उपासको ! स्व आत्मा को पहिचानो ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - उत=अपि च। हे मघवन् ! धनवन् आत्मन् ! त्वमिदं शृणु। ते=त्वत्तः। यद् वष्टि=कामयते। तत् त्वम्। ववक्षि=तस्मै तद् वहसि। त्वं यद् वस्तु। वीळयासि=दृढीकरोषि। तद्वीळु तद् दृढमेव सर्वत्र भवतीत्यर्थः ॥६॥