वांछित मन्त्र चुनें

यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि । मा तत्क॑रिन्द्र मृ॒ळय॑ ॥

अंग्रेज़ी लिप्यंतरण

yad dadhiṣe manasyasi mandānaḥ pred iyakṣasi | mā tat kar indra mṛḻaya ||

पद पाठ

यत् । द॒धि॒षे । म॒न॒स्यसि॑ । म॒न्दा॒नः । प्र । इत् । इय॑क्षसि । मा । तत् । कः॒ । इ॒न्द्र॒ । मृ॒ळय॑ ॥ ८.४५.३१

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:31 | अष्टक:6» अध्याय:3» वर्ग:48» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:31


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! (वः) तुम (जनानाम्) मनुष्यों को (तरणिम्) दुःखों से पार लगानेवाले और (गोमतः) गौ, मेष आदि पशुओं से संयुक्त (वाजस्य) धन के (त्रदम्) रक्षक और दायक और (समानम्+उ) सर्वत्र समान ही उस देव की मैं (प्रशंसिषम्) प्रशंसा करता हूँ ॥२८॥
भावार्थभाषाः - जो ईश्वर सबका स्वामी है और जो समानरूप से सर्वत्र विद्यमान और हितकारी है, उसी की स्तुति मैं करता हूँ और आप लोग भी करें ॥२८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! वः=युष्माकम्। जनानाम्। तरणिम्= दुःखेभ्यस्तारकम्। पुनः। गोमतः=गोमेषप्रभृतिपशुसंयुक्तस्य। वाजस्य=धनस्य। त्रदम्=त्रातारं दातारञ्च। पुनः। सर्वत्र समानमु=समानमेवेशम्। अहम्। प्रशंसिषम्=प्रशंसामि= स्तौमि ॥२८॥