वांछित मन्त्र चुनें

उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ । दू॒रादि॒ह ह॑वामहे ॥

अंग्रेज़ी लिप्यंतरण

uta tvābadhiraṁ vayaṁ śrutkarṇaṁ santam ūtaye | dūrād iha havāmahe ||

पद पाठ

उ॒त । त्वा॒ । अब॑धिरम् । व॒यम् । श्रुत्ऽक॑र्णम् । सन्त॑म् । ऊ॒तये॑ । दू॒रात् । इ॒ह । ह॒वा॒म॒हे॒ ॥ ८.४५.१७

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:17 | अष्टक:6» अध्याय:3» वर्ग:45» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:17


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (कवे) हे महाकवि हे परमज्ञानी देव (धृष्णो) हे पापियों के प्रति महाभयङ्कर देव ! यद्यपि आप (ककुहम्) महाश्रेष्ठ और सर्वोत्तम हैं तथापि (त्वाम्) आपको (इन्दवः) ये समस्त स्थावर और जङ्गम पदार्थ (मदन्तु) आनन्द देवें। हे भगवन् ! (यद्) जब हम उपासक (त्वाम्+पणिम्) आपको पणि अर्थात् व्यवहारकुशल जानकर (आ) आपके समीप और आपकी ओर होकर (ईमहे) अपना अभीष्ट माँगें ॥१४॥
भावार्थभाषाः - ईश्वर स्वयं पणि है, उसको जो तुम दोगे, उसके बदले में वह भी कुछ तुमको देगा, अतः उसकी सेवा करो ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे कवे=परमज्ञानिन् ! हे धृष्णो ! पापान् प्रति भयंकर ! इन्दवः=भूमे स्थावरा जङ्गमाश्च पदार्थाः। ककुहं चित्=सर्वश्रेष्ठं सर्वोपरि। त्वा=त्वाम्। मदन्तु=आनन्दयन्तु। हे इन्द्र ! यद्=यदा वयम्। पणिं=व्यवहारकुशलं त्वा=त्वाम्। आ+ईमहे=आभिमुख्येन याचामहे ॥१४॥