वांछित मन्त्र चुनें

वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् । आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥

अंग्रेज़ी लिप्यंतरण

vidmā hi tvā dhanaṁjayam indra dṛḻhā cid ārujam | ādāriṇaṁ yathā gayam ||

पद पाठ

वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । इन्द्र॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जम् । आ॒दा॒रिण॑म् । यथा॑ । गय॑म् ॥ ८.४५.१३

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:13 | अष्टक:6» अध्याय:3» वर्ग:44» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (शक्र) हे शक्तिसम्पन्न अन्तरात्मन् ! हम उपासक (ते) तेरे (द्विषः) द्वेषी पापाचारों को (परि+वृज्याम) सर्वथा त्याग देवें उनके निकट न जावें किन्तु (गोमतः) प्रशस्त इन्द्रियों से युक्त (ते) तेरे (दावने) दान के लिये (इन्द्र) हे इन्द्र ! (गमेम+इत्) तेरे निकट अवश्य पहुँचे ॥१०॥
भावार्थभाषाः - इस अन्तरात्मा के गुण पहिचानो। जो कोई इसे जान इसको शुद्ध बनाता और पापों से बचाता है, वह इसके द्वारा बहुत कुछ पाता है। हे मनुष्यों ! यह शक्र है। यह महादण्डधारी है। इसको पापाचार से स्वभावतः घृणा है। इसकी उपासना करो ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे शक्र=शक्तिसम्पन्न अन्तरात्मन्। वयमुपासकाः। ते=तव। द्विषः=द्वेष्टॄन् पापाचारान्। परिवृज्याम=नोपगच्छेम। किन्तु। हे इन्द्र ! गोमतः=प्रशस्तेन्द्रिययुक्तस्य। ते=तव। दावने=दानाय। अरं=पर्य्याप्तम्। गमेम इत्=गच्छेमैव ॥—१०॥