र॒थे॒ष्ठाया॑ध्वर्यव॒: सोम॒मिन्द्रा॑य सोतन । अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥
ratheṣṭhāyādhvaryavaḥ somam indrāya sotana | adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram ||
र॒थे॒ष्ठाय॑ । अ॒ध्व॒र्य॒वः॒ । सोम॑म् । इन्द्रा॑य । सो॒त॒न॒ । अधि॑ । ब्र॒ध्नस्य॑ । अद्र॑यः । वि । च॒क्ष॒ते॒ । सु॒न्वन्तः॑ । दा॒शुऽअ॑ध्वरम् ॥ ८.४.१३
शिव शंकर शर्मा
अचेतन भी उसके महत्त्व को प्रसिद्ध करते हैं।
आर्यमुनि
अब रक्षार्थ आये हुए कर्मयोगी की स्तुति करते हैं।
शिव शंकर शर्मा
अचेतना अपि तस्य महत्त्वं प्रख्यापयन्ति।
आर्यमुनि
अथ रक्षार्थमागतः कर्मयोगी स्तूयते।