वांछित मन्त्र चुनें

त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि । त्वामाप॑: परि॒स्रुत॒: परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ no agna āyuṣu tvaṁ deveṣu pūrvya vasva eka irajyasi | tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same ||

पद पाठ

त्वम् । नः॒ । अ॒ग्ने॒ । आ॒युषु॑ । त्वम् । दे॒वेषु॑ । पू॒र्व्य॒ । वस्वः॑ । एकः॑ । इ॒र॒ज्य॒सि॒ । त्वाम् । आपः॑ । प॒रि॒ऽस्रुतः॑ । परि॑ । य॒न्ति॒ । स्वऽसे॑तवः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.१०

ऋग्वेद » मण्डल:8» सूक्त:39» मन्त्र:10 | अष्टक:6» अध्याय:3» वर्ग:23» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - (अग्निः+देवेषु) वह परमात्मा सब देवों के मध्य निवास करनेवाला है (आ) और (सः+यज्ञियासु+विक्षु) यज्ञार्ह पवित्र प्रजाओं में भी निवास करनेवाला है, (सः+मुदा) वह हर्ष से (पुरु+काव्या) उपासकों के बहुत स्तोत्रादि काव्यों को (पुष्यति) पुष्ट करता है और (भूम+इव) पृथिवी के समान ही (विश्वम्+पुष्यति) सबको पुष्ट करता है। (देवेषु+यज्ञियः+देवः) वह सूर्य्यादि देवों में पूज्य देव है, अतः वही एक पूज्य है। शेष पूर्ववत् ॥७॥
भावार्थभाषाः - सब देवों में वही एक परमपूज्य है। हे मनुष्यो ! उसी की स्तुति प्रार्थना करो, अन्य की नहीं ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - देवेषु। अग्निः। संवसुः=सम्यग् वसतीति संवसुः। आ=पुनः। यज्ञियासु=यज्ञार्हासु। विक्षु=प्रजासु च। सः संवसुः। समुदा=आनन्देन=उपासकानाम्। पुरु=पुरूणि। काव्या= काव्यानि स्तोत्रादीनि। भूमेव=पृथिवीमिव। विश्वम्=सर्वञ्च। पुष्यति। स देवेषु। यज्ञदेवोऽस्ति। नभन्तामिति पूर्ववत् ॥७॥