वांछित मन्त्र चुनें

अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे । ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥

अंग्रेज़ी लिप्यंतरण

agnir ukthe purohito grāvāṇo barhir adhvare | ṛcā yāmi maruto brahmaṇas patiṁ devām̐ avo vareṇyam ||

पद पाठ

अ॒ग्निः । उ॒क्थे । पु॒रःऽहि॑तः । ग्रावा॑णः । ब॒र्हिः । अ॒ध्व॒रे । ऋ॒चा । या॒मि॒ । म॒रुतः॑ । ब्रह्म॑णः । पति॑म् । दे॒वान् । अवः॑ । वरे॑ण्यम् ॥ ८.२७.१

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:1 | अष्टक:6» अध्याय:2» वर्ग:31» मन्त्र:1 | मण्डल:8» अनुवाक:4» मन्त्र:1


बार पढ़ा गया

शिव शंकर शर्मा

यज्ञ में प्रयोजनीय वस्तुओं को दिखलाते हैं।

पदार्थान्वयभाषाः - (उक्थे) स्तुति के लिये (अग्निः) सर्वाधार ईश्वर (पुरोहितः) अग्रगण्य और प्रथम स्थापनीय है (अध्वरे) यज्ञ के लिये (ग्रावाणः) प्रस्तर के खण्ड भी स्तुत्य होते हैं। (बर्हिः) कुश आदि तृण का भी प्रयोजन होता है, इसलिये मैं (ऋचा) स्तोत्र द्वारा (मरुतः) वायु से (ब्रह्मणस्पतिम्) स्तोत्राचार्य्य से (देवान्) और अन्यान्य विद्वानों से (वरेण्यम्) श्रेष्ठ (अवः) रक्षण की (यामि) याचना करता हूँ ॥१॥
भावार्थभाषाः - यज्ञ के लिये बहुत वस्तुओं की आवश्यकता होती है, इसलिये सब सामग्रियों की योजना जिस समय हो सके, उसमें यज्ञ करे ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

यज्ञे प्रयोजनीयानि वस्तूनि दर्शयति।

पदार्थान्वयभाषाः - उक्थे=स्तोत्रे। तदर्थम्। अग्निः=ईश्वरः। पुरोहितः=अग्रगण्यः। अध्वरे=अहिंसात्मके यज्ञे। ग्रावाणः=पर्वताः पर्वतखण्डाः। निर्जीवा अपि पदार्थाः स्तोतव्याः। बर्हिः=कुशादितृणमपि योजनीयम्। अतोऽहम्। मरुतः=वायुम्। ब्रह्मणस्पतिम्=स्तुतिपाठकाचार्य्यम्। देवान्=अन्यान् विदुषश्च। वरेण्यम्=श्रेष्ठम्। अवः=रक्षणम्। ऋचा=स्तोत्रेण। यामि=याचामि ॥१॥