उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का। दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्व॑म् ॥५॥
ud ū ayām̐ upavakteva bāhū hiraṇyayā savitā supratīkā | divo rohāṁsy aruhat pṛthivyā arīramat patayat kac cid abhvam ||
उत्। ऊँ॒ इति॑। अ॒या॒न्। उ॒प॒व॒क्ताऽइ॑व। बा॒हू इति॑। हि॒र॒ण्यया॑। स॒वि॒ता। सु॒ऽप्रती॑का। दि॒वः। रोहां॑सि। अ॒रु॒ह॒त्। पृ॒थि॒व्याः। अरी॑रमत्। प॒तय॑त्। कत्। चि॒त्। अभ्व॑म् ॥५॥
स्वामी दयानन्द सरस्वती
फिर वह राजा किसके तुल्य कैसा हो, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उपवक्ता इव [एक व्याख्याता की तरह]
स्वामी दयानन्द सरस्वती
पुनः स राजा किंवत् कीदृशो भवेदित्याह ॥
हे मनुष्या ! यथा सविता दिवो रोहांस्यरुहत् पृथिव्याः सर्वमभ्वमरीरमच्चिदपि पतयत् तथा अस्य सुप्रतीका हिरण्यया बाहू वर्तते स उ उपवक्तेव कदुदयान् ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should that king be and like whom-is told.
O men! as the sun ascends to the summit of the sky and delights every thing on earth, so the king illuminates all great justice and acts like a master, who has firm and strong arms, doer of convincing acts when will such a king manifest like a good orator.
